अद्यतनतराः सूचकाः सूचयन्ति यत् निजी उपभोगः माङ्गल्याः मुख्यचालकरूपेण स्वभूमिकां पुनः आरभते तथा च ग्रामीण उपभोक्तृणां समावेशार्थं व्यापकं आधारं प्राप्नोति। द्रुतगत्या गच्छन् उपभोक्तृवस्तूनाम् क्षेत्रं जनकल्याणव्ययस्य उत्थानस्य अपेक्षासु सशक्तं परिवर्तनं कर्तुं सज्जः अस्ति इति बुलेटिने उक्तम्।

विशेषतः तापतरङ्गस्य परिस्थितौ ई-वाणिज्यमञ्चैः वाक्-इन्-ग्राहकवर्गस्य न्यूनतायाः क्षतिपूर्तिः क्रियते । निवेशेन स्थिरवृद्धिः स्थापिता अस्ति; अद्यतनकाले किञ्चित् संयमं निवेशनिर्णयेषु भारितस्य क्षणिकस्य अनिश्चिततायाः कारणात् भवितुम् अर्हति परन्तु एतदपि गमिष्यति इति अत्र योजितम्।

आरबीआई-बुलेटिन्-पत्रे इदमपि उक्तं यत् निजीनिवेशस्य सशक्तं पुनरुत्थानं आगामिषु वर्षेषु विकासं चालयन् महत्त्वपूर्णं कारकं भवितुम् अर्हति, विशेषतः सार्वजनिकवित्तस्य समेकनस्य कारणात्।

२०२३-२४ तमस्य वर्षस्य समाप्तेः दिशि सरकारी उपभोगव्ययः मामूलीरूपेण उत्थितः, यत् पूंजीव्ययस्य निरन्तरं ध्यानं प्रतिबिम्बयति यत् अर्थव्यवस्थायाः मध्यमकालीनसंभावनानां निवेशकानां च भावनायाः कृते सकारात्मकं भवति।

"एकं सुखदं आश्चर्यं यत् शुद्धनिर्यासेन सकलराष्ट्रीयउत्पादस्य, विशेषतः उच्चस्तरीयविनिर्माणस्य च योगदानं सुधरितम्। सेवाक्षेत्रे अपि रचनापरिवर्तनं दृश्यते। सेवासु जीवीसीसहभागिता न्यूनमूल्यवर्धितव्यापारप्रक्रियायाः आउटसोर्सिंगसेवाभ्यः क्रमिकपरिपक्वतां दर्शितवती अस्ति उच्चमूल्यवर्धितसेवाः यथा वैश्विकक्षमताकेन्द्रैः (GCCs) प्रदत्ताः ये व्ययबचतसंस्थाभ्यः नवीनतायाः उच्चमूल्यकक्रियाकलापस्य च केन्द्रपर्यन्तं विकसिताः सन्ति तथा च द्वितीयस्तरीयनगरेषु प्रसरन्ति," इति बुलेटिनं अवलोकयति।

एतदपि कथयति यत् अधिकाधिकं सेवानां निर्यातं कुशलकार्यबलानाम् उत्तोलनं च प्रति ध्यानं स्थातुं शक्यते।

भारतस्य आतिथ्य-उद्योगः देशे पर्यटनस्य सीमां विस्तारयितुं प्रयतते । दक्षिण एशियादेशे भारतस्य पर्यटनक्षेत्रं, यात्राक्षेत्रं च बृहत्तमम् अस्ति । भारतं प्रमुखं पर्यटनस्थलं कृत्वा २०४७ तमे वर्षे पर्यटनद्वारा सकलराष्ट्रीयउत्पादस्य १ खरब डॉलरं योजयितुं महत्त्वाकांक्षी लक्ष्यं निर्धारितम् अस्ति ।

आरबीआई-बुलेटिन् इदमपि दर्शयति यत् उत्पादनपक्षे विनिर्माणेन सकलमूल्यवर्धिते (GVA) विस्तारस्य नेतृत्वं कृतम्, निर्माणस्य गतिं पालयित्वा।

उभयोः कृते निकटकालीनसंभावनाः उज्ज्वलाः दृश्यन्ते।

वस्तुतः उत्तरस्य सन्दर्भे उपग्रह-द्वितीय-स्तरीय-नगरेषु भारतस्य वाणिज्यिक-अचल-परिदृश्यं मार्ग-जालस्य तथा मेट्रो-संपर्कस्य, सामरिक-नगरनियोजनस्य, तुल्यकालिकरूपेण न्यून-जीवन-व्ययस्य च रूपेण आधारभूत-संरचना-विकासेन ईंधनेन महत्त्वपूर्णं परिवर्तनं प्राप्नोति

सेवाक्षेत्रे महामारीपूर्वप्रवृत्तिदरेण विस्तारः निर्वाहितः अस्ति, तथा च वित्त, बीमा, अचलसम्पत्, व्यापारसेवा च नेतृत्वं कृतवान्

यद्यपि कृषिः, तत्सम्बद्धाः क्रियाकलापाः च निःशब्दाः एव आसन् तथापि २०२४-२५ तमे वर्षे उत्तमप्रदर्शनस्य विषये पर्याप्तं आशावादः अस्ति ।

भारतस्य मौसमविभागेन (IMD) तत् सम्यक् प्राप्तम् .

मानसूनवृष्टेः समये आगमनं खरिफ-वजनस्य, जलाशयानाम् पुनः पूरणस्य च शुभसूचकं भवति, येन २०२४-२५ सस्यवर्षस्य (जुलाई-जून) कृते ३४ कोटिटनस्य खाद्यधान्यस्य लक्ष्यं साध्यं दृश्यते इति बुलेटिन् अजोडत्।