नवीदिल्ली (भारत), १ जुलै : भारते निदानसेवानां प्रमुखप्रदातृसंस्थायाः आरथीस्कैन्स् एण्ड् लैब्स् इत्यनेन अद्य एमआरआइ, सीटीस्कैन्स्, रक्तपरीक्षणयोः मूल्ये महतीं न्यूनीकरणं घोषितं, येन एताः आवश्यकाः स्वास्थ्यसेवासेवाः सामान्यजनस्य कृते अधिकसुलभाः अभवन् . तत्क्षणमेव प्रभावीरूपेण रोगिणः सामान्यव्ययस्य आर्धेन एतेषां महत्त्वपूर्णनिदानसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति ।

स्वास्थ्यसेवा-उद्योगे दूरदर्शी नेता गोविन्दराजनमहोदयः चिरकालात् एतस्य विचारस्य समर्थनं करोति यत् निदानस्य व्ययः गुणवत्तापूर्ण-परिचर्या-प्राप्त्यर्थं कदापि बाधकः न भवेत् |. मूल्यकमीकरणस्य एषा उपक्रमः अस्य सिद्धान्तस्य प्रति कम्पनीयाः समर्पणस्य प्रमाणम् अस्ति।2000 तमे वर्षे स्थापिता कम्पनी ततः परं भारतस्य बृहत्तमेषु किफायतीषु च निदानप्रदातृषु अन्यतमं भवितुं वर्धिता अस्ति, यत्र स्वस्य 65 पूर्णरूपेण निदानस्य मध्ये प्रतिदिनं 7,000 तः अधिकानां रोगिणां सेवा भवति तमिलनाडु, बेङ्गलूरु, हैदराबाद, मुम्बई, पुणे, दिल्ली, अहमदाबाद, कोलकाता, त्रिवेन्द्रम, विजाग् इत्यत्र शाखाः सन्ति ।

“स्वास्थ्यसेवा विलासिता न भवेत्” इति आर्थी स्कैन्स् एण्ड् लैब्स् इत्यस्य संस्थापकः गोविन्दराजनमहोदयः अवदत्। “वयं मन्यामहे यत् सर्वे गुणवत्तापूर्णनिदानसेवासु प्रवेशं अर्हन्ति, तेषां आर्थिकपृष्ठभूमिः यथापि भवतु। एतत् मूल्यक्षयम् अस्माकं तत् साकारीकरणाय प्रतिबद्धता अस्ति” इति ।

मूल्येषु ५०% कटौतीं कर्तुं निर्णयः स्वास्थ्यसेवा-उद्योगे साहसिकं सोपानम् अस्ति, यत्र प्रायः समये निदानं चिकित्सां च कर्तुं व्ययः बाधकः भवति । एतेन अभूतपूर्वमूल्यकमीकरणेन,येषां रोगिणां पूर्वं आर्थिकबाधायाः कारणेन आवश्यकनिदानपरीक्षासु विलम्बः वा त्यक्तः वा स्यात्, तेषां कृते अधुना समये सटीकनिदानं प्राप्तुं अवसरः प्राप्यते।

मूल्यकमीकरणस्य मुख्यविषयाणि : १.

एमआरआइ स्कैन्स् : ₹2750 तः आरभ्य

सीटी स्कैन्स् : ₹1000 तः आरभ्य

रक्तपरीक्षाः ₹30 तः आरभ्य

मूल्यानां पूर्णसूची पारदर्शकरूपेण www.aarthiscan.com इत्यत्र उपलभ्यते

आर्थी स्कैन्स् एण्ड् लैब्स् गुणवत्तायाः सटीकतायाश्च प्रतिबद्धतायाः कृते प्रसिद्धः अस्ति । देशस्य उच्चतममानकैः NABL, NAABH इत्येतयोः द्वयोः अपि मान्यता अस्ति । कम्पनी वर्गउपकरणेषु सर्वोत्तमरूपेण उपयोगं करोति, यत्र Siemens Aptio II पूर्णतया स्वचालितप्रयोगशाला तथा जर्मनीदेशात् आयातितानि 65 अत्याधुनिकाः Siemens MRI मशीनानि सन्ति, येन सटीकं विश्वसनीयं च परिणामं सुनिश्चितं भवति

एतस्य मूल्यकमीकरणस्य अतिरिक्तं आरथीस्कैन्स् एण्ड् लैब्स् इत्यनेन स्वास्थ्यसेवाम् अधिकं किफायती सुलभं च कर्तुं अनेकाः उपक्रमाः कृताः सन्ति । एतेषु स्कैन् इत्यत्र सायंकाले छूटः, रक्तपरीक्षायै पूर्णतया स्वचालितस्य रोबोट्-पट्टिकायाः ​​उपयोगः च अन्तर्भवति, यत् भारते अस्य प्रकारस्य प्रथमम् अस्ति ।

इदं नवीनतमं कदमः आर्थीस्कैन्स् एण्ड् लैब्स् इत्यस्य चिकित्साप्रतिबिम्बनस्य निदानस्य च अग्रणीः भवितुं समर्पणं पुनः पुष्टयति, यत् नवीनतमवैज्ञानिकप्रगतिः सस्तीव्ययेन प्रदाति। कम्पनीयाः ७ विशेषज्ञ-रेडियोलॉजिस्ट्-समूहः, सर्वे एकस्य परिवारस्य, उच्चगुणवत्तायुक्तानि स्कैन-रिपोर्ट्-सुनिश्चितानि, स्वास्थ्यसेवायां उत्कृष्टतायाः प्रतिबद्धतां अधिकं ठोसरूपेण स्थापयति

.