आयर्लैण्ड्देशे विपक्षदलः सिन् फेन् आगामिवर्षे प्रत्याशितराष्ट्रीयनिर्वाचनात् पूर्वं समर्थनं प्रेरयितुं निर्वाचनानां उपयोगं कर्तुम् इच्छति।

"शुक्रवासरे सिन् फेन् इत्यस्मै मतदानं कुर्वन्तु यत् सर्वकारपरिवर्तनस्य प्रथमं सोपानं भवति" इति दलस्य नेता मैरी लू मेक्डोनाल्ड् इत्यनेन सामाजिकमाध्यममञ्चे X इत्यत्र प्रचारस्य मार्गस्य समये प्रकाशितम्।

"स्थानीयसर्वकारस्य यूरोपीयस्तरस्य च नूतनसमाधानैः नूतनविचारैः च नूतनानां जनानां कृते समयः अस्ति। परिवर्तनम् अत्र आरभ्यते" इति मैकडोनाल्ड् इत्यनेन उक्तं, यस्य उद्देश्यं सार्वजनिकसेवानां, आवासस्य च अभावस्य च विषये जनसन्तुष्टिः भवति।

यूरोपीयसंसदनिर्वाचने आयर्लैण्ड्देशस्य कृते १४ आसनानि सन्ति, यत् स्थानीयकार्यालयस्य निर्वाचनस्य समये एव भवति।

आयर्लैण्ड्देशे शरणार्थीनां वर्धितानां संख्यायाः विषये जनचिन्ता स्वतन्त्राभ्यर्थीनां प्रकोपः उद्भूतः अस्ति, यत् कठोरतर आप्रवासनीतीनां प्रतिज्ञां करोति।

चेकगणराज्ये शुक्रवासरे शनिवासरे च निर्वाचनं भवति, यत्र २१ आसनानि जितुम् अर्हन्ति।

विपक्षीदलः एएनओ २३.१ प्रतिशतं मतदानं कुर्वन् अस्ति, यत् गठबन्धनसर्वकारदलेभ्यः संकीर्णतया अग्रे अस्ति, चेकदेशस्य मतदानसंस्थायाः एसटीईएम इत्यस्य अनुसारं च षट् आसनानि यावत् प्राप्तुं शक्नोति।

तथापि, "एएनओ आन्दोलनं अस्माकं अभ्यस्तस्य लाभस्य समीपे कुत्रापि नास्ति" इति एसटीईएम विश्लेषकः मार्टिन् क्राटोच्विल् इत्यनेन उक्तं यत्, यूरोपीयसंसदनिर्वाचनेषु चेक्-देशस्य सामान्यतया न्यून-मतदानस्य कारणं - विशेषतः अधिक-यूरो-संशयवादीनां विपक्षेषु - इति

आर्थिकवृद्धिः वशीकृता, युक्रेनदेशे युद्धेन आहतः, वर्धमानस्य आप्रवासस्य सामना कर्तुं संघर्षं कुर्वन् जलवायुपरिवर्तनेन उत्पद्यमानानां खतराणां सामना कर्तुं प्रयतमानोऽपि Covid-19 महामारीतः उद्भूताः एते निर्वाचनाः यूरोपीयसङ्घस्य भविष्यस्य मार्गस्य विषये अनिश्चिततायाः परिपूर्णाः सन्ति।

२०२० तमे वर्षे ब्रिटेनदेशः औपचारिकरूपेण खण्डात् निर्गतः एकमात्रः देशः अभवत् ततः परं यूरोपीयसङ्घस्य प्रथमः निर्वाचनः अपि अस्ति ।

गुरुवासरे मतदानं कृतवान् नेदरलैण्ड्देशः प्रथमः देशः आसीत्, यत्र गेर्ट् वाइल्डर्स् इत्यस्य सुदूरदक्षिणपक्षस्य पार्टी फ़ॉर् फ्रीडम् (PVV) इति पक्षस्य चर्चायां वर्तते, यस्य उद्देश्यं समर्थनस्य उदये लाभं ग्रहीतुं भवति।

यदा विल्डर्स्-दलस्य दृढलाभः अभवत् तथा च यूरोपीयसंसदस्य ३१ डच्-आसनेषु सप्त आसनानि प्राप्तुं मार्गे आसीत्, तदा केवलं एकस्मात् अधिकेन, तदा सः केन्द्रवामपक्षीय-डच्-राजनैतिक-गठबन्धनेन धारितः, यः अष्ट-आसनानि प्राप्तवान् इति एकस्य... गुरुवासरस्य सायंकालात् exit poll.

यदि पूर्वानुमानकानां भविष्यवाणयः सम्यक् सन्ति तर्हि सुदूरदक्षिणपक्षिणः अस्मिन् समये पूर्वस्मात् अपेक्षया उत्तमं करिष्यन्ति, येन सम्भाव्यतया यूरोपीयसङ्घस्य प्रवासः जलवायुनीतिः च आरभ्य अग्रिमस्य यूरोपीय-आयोगस्य अध्यक्षस्य चयनपर्यन्तं सर्वं प्रभावितं भविष्यति |.

इटली, लाट्विया, माल्टा, स्लोवाकिया च शनिवासरे मतदानं आरभ्यन्ते, इटलीदेशिनः द्वौ दिवसौ मतदानं करिष्यन्ति। शेषेषु यूरोपीयसङ्घस्य ९ जून दिनाङ्के रविवासरे निर्वाचनं भविष्यति।

एकदा मतगणना कृत्वा यूरोपीयसंसदे राजनेतारः स्वपीठेषु निर्वाचिताः भवन्ति तदा राजनैतिकदलानि भिन्न-भिन्न-पैन्-यूरोपीय-समूहेषु निर्मास्यन्ति

केन्द्रदक्षिणपक्षीयः यूरोपीयजनदलः (EPP) विगत २५ वर्षेभ्यः एतादृशः बृहत्तमः समूहः अस्ति, यद्यपि कदापि कस्यापि समूहस्य संसदीयबहुमतं न प्राप्तम्

अन्ये वर्तमानखण्डाः केन्द्रवामपक्षीयः समाजवादीः डेमोक्रेट् च (S&D), उदार-केन्द्रवादी रिन्यू, पर्यावरणवादी ग्रीनस्, सुदूरदक्षिणपक्षीयः आइडेंटिटी एण्ड् डेमोक्रेसी (ID), न्यूनकट्टरपंथी किन्तु राष्ट्रवादी दक्षिणपक्षीयः यूरोपीय-रूढिवादीः सुधारवादी च ( ECR) तथा कट्टरपंथी समाजवादी समूहः, The Left इति । असङ्गतपक्षः, स्वतन्त्राः च सन्ति ।

एकदा परिणामाः भवन्ति, नूतनसंसदः च आकारं ग्रहीतुं आरभते तदा यूरोपीयसङ्घस्य नेतारः अनौपचारिकशिखरसम्मेलनाय एकत्रिताः भविष्यन्ति, येन यूरोपीयसङ्घस्य सर्वाधिकशक्तिशालिनः कार्यकारीपदस्य नूतनस्य आयोगस्य अध्यक्षस्य चयनस्य प्रक्रिया आरभ्यते।

वर्तमानराष्ट्रपतिः उर्सुला वॉन् डेर् लेयेन् द्वितीयं कार्यकालं याचते। सफलतां प्राप्तुं जर्मन-रूढिवादीराजनेतुः प्रथमं यूरोपीयसङ्घस्य नेतारणाम् योग्यबहुमतस्य समर्थनस्य आवश्यकता वर्तते । ततः यूरोपीयसंसदेन बहुमतेन तस्याः नामाङ्कनस्य अनुमोदनं करणीयम् ।

२०१९ तमे वर्षे केवलं नवमतानाम् अन्तरेन वॉन् डेर् लेयेन् इत्यस्य अनुमोदनं कृतम् । संसदे सुदूरदक्षिणपक्षीयदलानां अपेक्षितवृद्ध्या अस्मिन् समये तस्याः कार्यं धारयितुं कठिनतरं आव्हानं भवितुम् अर्हति ।



int/sd/arm इति