नवीदिल्ली [भारत], दिल्ली आबकारीनीत्या सह सम्बद्धस्य कथितस्य धनशोधनप्रकरणस्य सन्दर्भे विनोदचौहान-आशीषमथुरयोः विरुद्धं दाखिलस्य पूरक-आरोपपत्रस्य अवगतेः कारणात् राउस् एवेन्यू-न्यायालयेन आदेशः आरक्षितः।

न्यायालयः ९ जुलै दिनाङ्के संज्ञानेन एतस्य आदेशस्य उच्चारणं कर्तुं शक्नोति।

तस्मिन् एव दिने अरविन्द केजरीवाल-आपा-विरुद्धं दाखिलं पूरक-आरोपपत्रमपि संज्ञान-बिन्दौ सूचीबद्धम् अस्ति ।

विशेष न्यायाधीश कावेरी बावेजा ने ईडी के विशेष लोक अभियोजक (एसपीपी) एन के मट्टा एवं अन्वेषण अधिकारी के प्रस्तुति सुनकर आदेश आरक्षित किया।

ईडी इत्यनेन आरोपः कृतः यत् विनोदचौहानः हवालाव्यापारिणां माध्यमेन चानप्रीतसिंहं प्रति धनं प्रेषयितुं संलग्नः आसीत्। इत्यपि कथ्यते यत् रु. विनोदचौहानात् १.०६ कोटिरूप्यकाणि अपि प्राप्तानि।

ईडी इत्यस्य एसपीपी इत्यनेन प्रस्तुतं यत् एजन्सी अपराधस्य आयस्य धनस्य मार्गं अनुसृत्य यस्य उपयोगः आप गोवा विधानसभानिर्वाचनानां निधिं कर्तुं भवति स्म।

आरोपः अस्ति यत् दक्षिणसमूहस्य अभिषेक बोइनपल्ली अशोककौशिकं २ नगदपुटं दत्तवान् यः ततः चौहान इत्यस्मै दत्तवान्। ८ तमे पूरक-आरोपपत्रे चौहान-सहितं नाम अपि आशीष-माथुरः चौहानस्य पक्षतः एतत् धनं गृहीत्वा विभिन्नेभ्यः अङ्गदियाभ्यः दत्तवान् इति कथ्यते, ये ततः सह-आरोपिणः चानप्रीत-इत्यस्मै स्थानान्तरितवन्तः। तदा गोवानिर्वाचने एतत् धनं प्रयुक्तम् ।

२८ जून दिनाङ्के प्रवर्तननिदेशालयेन शुक्रवासरे आबकारीनीतिप्रकरणस्य सन्दर्भे पूरकाभियोजनशिकायतां (आरोपपत्रं) दाखिलम्।

दिल्ली आबकारीनीतिसम्बद्धस्य धनशोधनप्रकरणस्य सन्दर्भे आम आदमीपक्षेण हवालाद्वारा प्राप्तं कथितं घूसं स्थानान्तरयितुं आरोपितस्य विनोदचौहानस्य विरुद्धं आरोपपत्रं दाखिलम् अस्ति।

विनोद चौहानः एकः व्यक्तिः अस्ति यस्य भूमिका चनप्रीतसिंहस्य माध्यमेन आपस्य गोवानिर्वाचनार्थं प्रेषिते धने अस्ति इति कथ्यते। चौहानः अरविन्द केजरीवाल इत्यनेन सह सम्पर्कं कृतवान् इति कथ्यते । चौहानः मे-मासस्य ३ दिनाङ्के ईडी-संस्थायाः गृहीतः, सः न्यायिक-निग्रहे अस्ति । चौहानः गोवा-नगरस्य ईडी-अञ्चलकार्यालयात् गृहीतः ।

आपा गोवानिर्वाचने प्रयुक्तस्य ४५ कोटिरूप्यकाणां मध्ये २५.५ कोटिरूप्यकाणां स्थानान्तरणकार्य्ये सः संलग्नः इति कथ्यते।

मेमासे ईडी-सङ्घस्य कृते उपस्थितौ अधिवक्ता ज़ोहेब-होसैन-नवीनकुमार-मट्टा च प्रस्तुतवन्तौ यत् चौहानः एतत् तथ्यं जानाति यत् एतत् धनं दिल्ली-मद्य-आबकारी-नीति-घोटालेन सह सम्बद्धम् अस्ति, प्रमुख-षड्यंत्रकारैः सह गहन-सम्बन्धे च अस्ति सः मुख्यतया हवाला-स्थानांतरणेषु, नगद-आन्दोलनेषु च सम्बद्धः आसीत्, नौकरशाहानां राजनेतानां च मध्यस्थरूपेण अपि कार्यं करोति स्म इति ईडी-संस्थायाः आरोपः आसीत्

विभिन्नस्थानेषु अन्वेषणं कृत्वा तस्य निवासस्थानात् १.०६ कोटिरूप्यकाणि जप्तानि इति अपि उक्तम्। एजन्सी दावान् अकरोत् यत् सः जानाति यत् १.०६ कोटिरूप्यकाणां राशिः दक्षिणसमूहस्य अस्ति, सः आपनेतृणां कृते तत् धारयति।

आबकारीप्रकरणे ईडी, सीबीआई च आरोपितवन्तः यत् आबकारीनीतिं परिवर्तयन्ते सति अनियमिता कृता, अनुज्ञापत्रधारकाणां कृते अनुचितं अनुग्रहं विस्तारितम्, अनुज्ञापत्रशुल्कं माफं वा न्यूनीकृतं वा तथा च सक्षमप्राधिकरणस्य अनुमोदनं विना एल-१ अनुज्ञापत्रस्य विस्तारः कृतः .