राउस् एवेन्यू न्यायालयस्य विशेषन्यायाधीशः कावेरी बावेजा इत्यनेन पूर्वं प्रदत्तस्य न्यायिकस्य अभिरक्षणस्य समाप्तेः अनन्तरं आदेशाः पारिताः।

मंगलवासरे दिल्ली उच्चन्यायालयस्य न्यायाधीशः स्वराणकान्तशर्मा इत्यस्य पीठिका भ्रष्टाचारस्य, धनशोधनस्य च आरोपेण सलाखयोः पृष्ठतः एव स्थितायाः सिसोडियायाः जमानतयाचनायाः विषये स्वनिर्णयं आरक्षितवती।

सुनवायीकाले ईडी-वकील-अधिवक्ता ज़ोहेब हुसैनः उच्चन्यायालयस्य समक्षं प्रस्तुतवान् यत् जाँच-एजेन्सी शीघ्रमेव आम आदमी-पक्षं (आएपी) अभियुक्तरूपेण अभियुक्तं कृत्वा आबकारी-नीति-प्रकरणे पूरक-आरोप-पत्रं दाखिलं करिष्यति |.

अन्वेषणसंस्थायाः अन्वेषणसंस्थायाः ज्ञातं यत् अपराधस्य प्राप्तं ४५ कोटिरूप्यकाणां धनं, यत् 'दक्षिणसमूहात्' प्राप्तस्य 'घूसस्य' भागः आसीत्, तत् २०२१-२२ विधानसभानिर्वाचने प्रचारार्थं आपद्वारा उपयुज्यते स्म गोवायां ।

पूर्वं निष्पक्षन्यायालयेन पूर्वउपसीएम सिसोडिया इत्यस्य जमानतस्य आवेदनं फरवरीमासादारभ्य लम्बितम् अस्ति।