“अहं प्रसन्नः अस्मि यत् माननीयः सभापतिः आपत्कालस्य घोरं निन्दां कृतवान्, तस्मिन् काले कृतानि अतिरेकानि प्रकाशितवान्, लोकतन्त्रस्य गले गले गलितस्य प्रकारस्य अपि उल्लेखं कृतवान् |. तेषु दिनेषु ये सर्वे दुःखिताः आसन् तेषां सम्मानार्थं मौने स्थित्वा अपि अद्भुतः इशारो आसीत्” इति पीएम मोदी अवदत्।

ओम बिर्ला १८ तमे लोकसभायां प्रथमभाषणे आपत्कालस्य ‘अन्धकारदिनानां’ आह्वानं कृतवान् तथा च भारतीयप्रजातन्त्रस्य ‘कृष्णाध्यायस्य’ विषये २ निमेषपर्यन्तं मौनस्य आह्वानं कृतवान्, येन विपक्षस्य पीठिकाभ्यः विरोधः आरब्धः।

उल्लेखनीयं यत्, २०२४ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के इन्दिरागान्धी-नेतृत्वेन काङ्ग्रेस-सर्वकारे आरोपितस्य आपत्कालस्य ५० वर्षाणि पूर्णानि अभवन् । २१ मासानां कालखण्डे नागरिकानां मूलभूताः अधिकाराः स्वतन्त्रता च अपहृत्य संविधानस्य पदार्पणं कृतम् ।

पीएम मोदी इत्यनेन अद्यतननवीनपीढीभ्यः तेषां ‘अन्धकारदिनानां’ विषये प्रभावः करणीयः इति अपि रेखांकितम् यत् ते अवगन्तुं शक्नुवन्ति यत्, ‘तानाशाही कीदृशी दृश्यते’ इति।

“आपातकालः ५० वर्षपूर्वं आरोपितः आसीत् किन्तु अद्यतनयुवानां कृते एतस्य विषये ज्ञातुं महत्त्वपूर्णं यतोहि संविधानं पदाति चेत्, जनमतं निरुद्धं भवति, संस्थाः च नष्टाः भवन्ति तदा किं भवति इति एतत् उपयुक्तं उदाहरणं वर्तते। आपत्काले घटिताः तानाशाही कीदृशी भवति इति उदाहरणं दत्तवन्तः” इति पीएम मोदी एक्स इत्यत्र अपि अवदत्।