अमरावती, आन्ध्रप्रदेशस्य मुख्यमन्त्री एन चन्द्रबाबू नायडु इत्यनेन बुधवासरे आरोपः कृतः यत् पूर्ववर्ती वाईएसआरसीपी-सर्वकारे तिरुपति-लड्डू इति पवित्रमिष्टान्नं निर्मातुं घटियासामग्रीणां पशुवसायाश्च उपयोगः कृतः।

तिरुपतिलड्डूप्रसादं तिरुपतिस्थे पूज्ये श्रीवेङ्कटेश्वरमन्दिरे दत्तं भवति, यत् तिरुमालतिरुपतिदेवस्थानम् (TTD) द्वारा संचालितम् अस्ति ।

"तिरुमला लड्डू अपि घटियासामग्रीभिः निर्मितः आसीत्...ते घृतस्य स्थाने पशुवसाम् उपयुज्यन्ते स्म" इति नायडुः अत्र एनडीए विधायिकादलस्य सभां सम्बोधयन् दावान् अकरोत्।

अधुना शुद्धघृतस्य उपयोगः क्रियते, मन्दिरे सर्वं सेनेटाइज्ड् कृत्वा गुणवत्तायाः उन्नतिः अभवत् इति मुख्यमन्त्री प्रतिपादितवान्।

परन्तु वाईएसआरसीपी इत्यस्य वरिष्ठनेता टीटीडी इत्यस्य पूर्वाध्यक्षः च वाईवी सुब्बा रेड्डी इत्यनेन नायडु इत्यस्य आरोपः दुर्भावनापूर्णः इति उक्तः, टीडीपी सुप्रीमो "राजनैतिकलाभार्थं किमपि स्तरं यावत् झुकति" इति च अवदत्

एक्स इत्यत्र गृहीत्वा आन्ध्रप्रदेशस्य सूचनाप्रौद्योगिकीमन्त्री नारा लोकेशः अस्मिन् विषये जगनमोहनरेड्डीप्रशासनं लक्ष्यं कृतवान्।

“तिरुमलास्थं भगवान् वेङ्कटेश्वरस्वामीमन्दिरम् अस्माकं पवित्रतमं मन्दिरम् अस्ति। अहं स्तब्धः अस्मि यत् वाई एस जगनमोहन रेड्डी प्रशासनेन तिरुपतिप्रसादमे घृतस्य स्थाने पशुमेदः उपयुज्यते स्म” इति सः एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

पूर्ववर्ती वाईएसआरसीपी-सर्वकारं लक्ष्यं कृत्वा लोकेशः आरोपितवान् यत् सः कोटि-कोटि-भक्तानाम् धार्मिक-भावनानां सम्मानं कर्तुं न शक्नोति।

वाईएसआरसीपी-नेता राज्यसभा सदस्यः च सुब्बा रेड्डी, यः टीटीडी-सङ्घस्य अध्यक्षत्वेन द्वौ कार्यकालौ कार्यं कृतवान्, सः आरोपितवान् यत् नायडुः स्वस्य टिप्पण्याभिः पवित्रस्य तिरुमलस्य पवित्रतायाः, कोटि-कोटि-हिन्दुजनानाम् आस्थायाः च भृशं क्षतिं कृतवान्।

“तिरुमलप्रसादविषये तस्य टिप्पण्याः अत्यन्तं दुर्भावनापूर्णाः सन्ति । कोऽपि व्यक्तिः एतादृशं वचनं न वदिष्यति, एतादृशं आरोपं वा न करिष्यति” इति सुब्बा रेड्डी एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

टीटीडी-अध्यक्षः पूर्वः सीएम-महोदयाय आव्हानं क्षिप्तवान् यत् सः भक्तानाम् आस्थां सुदृढं कर्तुं देवतायाः समक्षं स्वपरिवारेण सह अस्मिन् विषये शपथं गृह्णीयात् इति, नायडुः अपि तथैव करिष्यति वा इति पृष्टवान्।