अमरावती (आन्ध्रप्रदेश) [भारत], आन्ध्रप्रदेशस्य पूर्वमुख्यमन्त्री वाई.एस.जगनमोहन रेड्डी, मंगलवासरे प्रतिपादितवान् यत् "अस्माकं लोकतन्त्रस्य यथार्थभावनायाः समर्थने" इलेक्ट्रॉनिकमतदानयन्त्राणां (ईवीएम) स्थाने मतपत्राणां उपयोगः अवश्यं करणीयः .

X इत्यत्र एकस्मिन् पोस्ट् मध्ये वाई.एस.जगनः अवदत् यत्, "यथा न्यायः न केवलं सेवितव्यः अपितु सेवितः इति अपि प्रतीयते, तथैव लोकतन्त्रं न केवलं प्रबलं भवेत् अपितु निःसंदेहं प्रचलितं प्रतीयते। विश्वे निर्वाचनप्रथासु, प्रायः प्रत्येकं उन्नतप्रजातन्त्रे कागदपत्रस्य उपयोगः भवति, न तु ईवीएम-इत्यस्य।

अनेके विपक्षनेतारः ईवीएम-विषये प्रश्नान् उत्थापयन्ति, निर्वाचनप्रक्रियायां तस्य स्थाने मतपत्रस्य उपयोगं कर्तुं दबावं च ददति।

महाराष्ट्रकाङ्ग्रेसस्य अध्यक्षा नाना पटोले सोमवासरे उक्तवान् यत् ईवीएम-इत्यस्य स्थाने मतपत्राणि अवश्यं स्थापयितव्यानि इति तथा च काङ्ग्रेसपक्षः मतपत्रस्य माङ्गं निरन्तरं वर्धयति परन्तु केन्द्रेण अनिच्छा दर्शिता इति च बोधयति।

"मतदानम् अस्माकं मौलिकः अधिकारः अस्ति। जनानां सम्मुखे एकः प्रश्नः अस्ति यत् यदि तेषां मतं यस्य अभ्यर्थिनः पक्षे प्रदत्तं भवति यस्य कृते ते मतदानं कुर्वन्ति। केन्द्रसर्वकारः मतदानार्थं मतपत्रस्य उपयोगं किमर्थं न करोति? पटोले इत्यनेन सूचितम्।

"अमेरिका-जापान-सहिताः विकसिताः देशाः मतपत्रे मतदानस्य अभ्यासं कुर्वन्ति। तर्हि भारते किमर्थं न? काङ्ग्रेस-पक्षः बहुवारं एतदेव प्रश्नं पृच्छति" इति पटोले अवदत्।

शिवसेना (यूबीटी) सांसदः प्रियङ्का चतुर्वेदी सोमवासरे उक्तवती यत् अस्मिन् देशे मतदातानां संशयं दूरीकर्तुं निर्वाचनआयोगस्य दायित्वम् अस्ति तथा च देशस्य "संवैधानिकपद्धतयः" प्रभाविताः न भवेयुः, निर्वाचनप्रक्रिया च " स्वतन्त्रं न्याय्यं च” इति ।

भाकपा महासचिवः डी राजा उक्तवान् यत् ईवीएम-इत्यस्य विश्वसनीयता एकः विषयः अभवत्, जनाः तस्य विषये प्रश्नं कुर्वन्ति।

पूर्वं काङ्ग्रेसनेता राहुलगान्धी ईवीएम-इत्येतत् 'ब्लैकबॉक्स' इति वर्णयित्वा देशस्य निर्वाचनप्रक्रियायां पारदर्शितायाः विषये गम्भीराः चिन्ताः उत्पन्नाः इति अवदत्।

"भारते ईवीएम-इत्येतत् "ब्लैकबॉक्स" अस्ति, तेषां परीक्षणं कर्तुं कस्यचित् अनुमतिः नास्ति। अस्माकं निर्वाचनप्रक्रियायां पारदर्शितायाः विषये गम्भीराः चिन्ताः उत्पद्यन्ते। लोकतन्त्रं अन्ते नकलीरूपेण भवति, यदा संस्थासु उत्तरदायित्वस्य अभावः भवति तदा धोखाधड़ीप्रवणः भवति" इति सः अवदत् 'X' इत्यस्य विषये एकं पोस्ट्।

मुम्बई-नगरस्य वृत्तपत्रेण शिवसेना-नेता रविन्द्र-वैकरस्य ज्ञातिः महाराष्ट्रस्य गोरेगांव-नगरस्य एकस्य गणनाकेन्द्रस्य अन्तः एकं मोबाईल-फोनं वहति इति वृत्तान्तस्य अनन्तरम् एतत् टिप्पणीं कृतवती यस्य उपयोगः इलेक्ट्रॉनिक-मतदान-यन्त्रस्य (ईवीएम) अनलॉक्-करणाय ओटीपी-जननार्थं कृतः इति कथ्यते