केवलं तेलुगुदेशमपार्टी (टीडीपी) १६ निर्वाचनक्षेत्रेषु अग्रणी आसीत् । तस्य मित्रपक्षः भारतीयजनतापार्टी, जनसेना च क्रमशः त्रीणि, द्वौ च सीटौ अग्रे आस्ताम् ।

एकं विहाय टीडीपी सर्वेषु आसनेषु अग्रणी आसीत् । भाजपा षट् आसनेषु त्रीणि आसनानि अग्रे आसीत् । जनसेना अपि स्वप्रतियोगितयोः निर्वाचनक्षेत्रयोः विशालान् अग्रतां स्थापितवती ।

राज्यभाजपाप्रमुखः पूर्वकेन्द्रीयमन्त्री च डी.पुरनहेश्वरी राजमुन्द्रे २.१९ लक्षाधिकमतैः अग्रणीः आसन् ।

भाजपानेता पूर्वमुख्यमन्त्री च एन किरणकुमार रेड्डी राजम्पेतनगरे पश्चात् आसीत्। वाईएसआरसीपी इत्यस्य उपविष्टः सांसदः पी. वी. मिधुन् रेड्डी प्रायः ४०,००० मतैः अग्रणी आसीत् ।

वाईएसआरसीपी संसदीय दलस्य नेता राज्यसभा सदस्यः वी. विजयसाई रेड्डी नेल्लोरनगरे पश्चात् आसीत्। टीडीपी-पक्षस्य वेमिरेड्डी प्रभाकररेड्डी १.२८ लक्षमतैः महतीं अग्रतां प्राप्तवान् ।

मुख्यमन्त्री वाई. जगनमोहन रेड्डी इत्यस्य सहोदरः वाई. राज्यकाङ्ग्रेसप्रमुखः वाई.एस.शर्मिला रेड्डी, या जगनमोहनरेड्डी इत्यस्य भगिनी अस्ति, सा तृतीयस्थाने आसीत् ।

भाजपायाः भूपतिराजुश्रीनिवासवर्मा अपि नरसापुरे लक्षद्वयाधिकमतान्तरेण अग्रणीः आसीत् ।

दलस्य उम्मीदवारः सी.एम. अनकपले रमेशः १.१२ लक्षाधिकमतैः अग्रणीः आसीत् ।

निर्वाचनात् पूर्वं वाईएसआरसीपी त्यक्त्वा जनसेनायां सम्मिलितः बालशौरी वल्लभानेनी पुनः एकवारं मचिलीपत्तनम-सीट् जित्वा दृश्यते। सः प्रायः एकलक्षमतैः अग्रणीः आसीत् ।

काकिनाडानगरे जेएसपी-पक्षस्य टङ्गेला उदय श्रीनिवासः (चायसमय उदयः) १.१७ लक्षाधिकमतैः अग्रणीः आसीत् ।

टीडीपी-पक्षस्य के.राममोहननायडुः श्रीकाकुलम-सीटं धारयितुं प्रवृत्तः यतः सः १.८९ लक्षमतानां विशालबहुमतेन अग्रणीः आसीत् ।

विशाखापत्तनमनगरे श्रीभारतमथुकुमिली राज्यमन्त्री वरिष्ठनेता बोत्चासत्यनारायणस्य पत्नी च स्वस्य निकटतमप्रतिद्वन्द्वी तथा वाईएसआरसीपी-प्रत्याशी बोत्चाझान्सीविरुद्धं १.७५ लक्षाधिकमतैः अग्रणीः आसीत् श्रीभारतः टीडीपी नेता अभिनेता च एन.बालकृष्णस्य जामाता अस्ति।

विजयवाडानगरे टीडीपी-पक्षस्य केसिनेनीसिवनाथः वाईएसआरसीपी-पक्षस्य स्वभ्रातुः केसिनेनीश्रिनिवासस्य (नानी) विरुद्धं द्विलक्षाधिकमतैः अग्रणीः आसीत् ।

२०१९ तमे वर्षे नानी विजयवाडातः टीडीपी-टिकटेन निर्वाचितः परन्तु दलेन स्वभ्रातरं स्थापयितुं निर्णयं कृत्वा सः वाईएसआरसीपी-सङ्घस्य सदस्यः अभवत् ।

५७०५ कोटिरूप्यकाणां घोषितपारिवारिकसम्पत्त्या सह सर्वाधिकधनवान् उम्मीदवारः डॉ. चन्द्रसेखरपेम्मासानी गुण्टुरनगरे १.९५ लक्षाधिकसीटैः अग्रणीः आसीत्।