अमरावती, आन्ध्रप्रदेशस्य मुख्यमन्त्री एन चन्द्रबाबू नायडुः मंगलवासरे विश्वबैङ्कस्य अधिकारिभिः सह मिलित्वा राज्ये सिञ्चनपरियोजनानां कृते समर्थनं विस्तारयितुं अनुरोधं कृतवान्।

मुख्यमन्त्री ब्रेटनवुड्स् संस्थानां सुमिला गुल्यानी, जूप स्टौट्जेस्डिक्, राजागोपालसिंह इत्यादीन् मिलितवान् ।

ब्रेटनवुड्स् संस्थाः विश्वबैङ्कः अन्तर्राष्ट्रीयमुद्राकोषः (IMF) च सन्ति, यतः १९४४ तमे वर्षे जुलैमासे अमेरिकादेशस्य न्यूहैम्पशायर-नगरस्य ब्रेटनवुड्स्-नगरे ४३-देशानां सभायां द्वयोः अपि स्थापना अभवत्

"फलदायी सभा अभवत्... ग्रामीणक्षेत्रेषु दीर्घकालीनजलसुरक्षा, जलप्रदायः स्वच्छता च इति लम्बितसिञ्चनपरियोजनानां, नदीबेसिनयोजनायाः, बांधसुरक्षायाः, (तथा) बाढप्रबन्धनस्य च समाप्त्यर्थं तेषां (विश्वबैङ्कस्य) सहायतायाः अनुरोधः कृतः, " इति नायडुः X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये अवदत्।

सः अवलोकितवान् यत् विश्वबैङ्कस्य दलेन सकारात्मकप्रतिक्रिया दत्ता।

तेषां साहाय्येन अस्माकं जलप्रबन्धनक्षमतां सुदृढां कर्तुं प्रतीक्षामहे इति आन्ध्रप्रदेशस्य मुख्यमन्त्री अपि अवदत्।