वैश्विकडिजिटलरूपान्तरणसेवाप्रदातृसंस्थायाः ईपीएएम सिस्टम्स् एण्ड् साइबरमीडिया रिसर्च (सीएमआर) इत्यस्य प्रतिवेदनानुसारं एआइ इत्यनेन देशस्य अधिकांशस्य आधुनिकस्य अभियंतानां कृते निरन्तरं शिक्षणस्य विकासस्य च अवसराः (६० प्रतिशतं) प्रदत्ताः।

अस्मिन् अध्ययने देशस्य अष्टसु प्रमुखनगरेषु २५ वर्षाणि अपि च ततः अधिकवयसः ८०० तः अधिकाः आधुनिकाः अभियंताः आश्रिताः आसन् ।

"ए.आइ.-संस्थायाः करियर-उत्पादकता-वर्धनस्य क्षमतायाः उत्साहः स्पष्टः अस्ति, अस्माकं अभियंतानां कृते एतत् यथार्थं कर्तुं प्रतिबद्धाः स्मः। अस्माकं अभियंतान् एआइ-सहकारिणः, न तु प्रतियोगिनः भवितुम्, सज्जीकृत्य वयं नूतनयुगस्य तालान् उद्घाटयितुं समर्थाः भविष्यामः नवीनतां दक्षतां च" इति ईपीएएम-संस्थायाः मुख्यविपणनरणनीतिपदाधिकारिणी इलायना शेख्टरः अवदत् ।

निष्कर्षानुसारं एआइ-एकीकरणेन दलसञ्चारं सहकार्यं च (४७ प्रतिशतं) वर्धितं तथा च आँकडा-सञ्चालितं निर्णयं (४४ प्रतिशतं) स्पष्टं कृतम्, एआइ-इत्यस्य विद्यमानकार्यप्रवाहेषु निर्विघ्नतया एकीकरणं चुनौती (३७ प्रतिशतं) अद्यापि वर्तते यद्यपि आधुनिकानाम् अभियंतानां ४१ प्रतिशतं वर्तमान एआइ-प्रशिक्षणसंसाधनानाम् अपर्याप्तत्वं मन्यते, येन कार्यसुरक्षाचिन्ता (४४ प्रतिशतं) भवति, तथापि महत्त्वपूर्णः बहुमतः (७६ प्रतिशतं) अपेक्षां करोति यत् तेषां संस्थाः व्यावसायिकविकासाय एआइ-संसाधनानाम्, शिक्षणमञ्चानां च प्रवेशं प्रदास्यन्ति

आधुनिक अभियंतानां मतं यत् स्वसङ्गठनैः निर्धारितस्य (५० प्रतिशतं) एआइ-प्रोटोकॉलस्य अनुसरणं एआइ-सञ्चालितनिर्णयेषु मानवीयजवाबदेहीं नियन्त्रणं च सुनिश्चितं करोति ।

ईपीएएम इण्डिया इत्यस्य प्रबन्धनिदेशकः श्रीनिवास रेड्डी अवदत् यत्, "इञ्जिनीयर्-जनाः एआइ-इत्यस्य करियर-उत्पादकता-वर्धनार्थं अपारं क्षमताम् पश्यन्ति, कम्पनीभिः ज्ञानस्य अन्तरं पूरयितुं अस्माकं अभियंतान् एआइ-युगे समृद्ध्यर्थं आवश्यकैः कौशलैः, समर्थनैः च सुसज्जयितुं आवश्यकम् अस्ति .