नवीदिल्ली, न्यायालयस्य कार्यवाही सहित आधुनिकप्रक्रियासु कृत्रिमबुद्धेः (एआई) एकीकरणेन जटिलनैतिक-कानूनी-व्यावहारिकविचाराः उत्पद्यन्ते येषां सम्यक् परीक्षणस्य आवश्यकता वर्तते इति भारतस्य मुख्यन्यायाधीशः डी चन्द्रचूडः शनिवासरे अवदत्।

सीजीआई इत्यनेन उक्तं यत् एआई "नवाचारस्य अग्रिमसीमायाः" प्रतिनिधित्वं करोति तथा च तस्य उपयोगः i न्यायालयस्य निर्णयः अवसरान् च चुनौतीं च प्रस्तुतं करोति यत् सूक्ष्मविचारस्य आवश्यकतां जनयति।

न्यायमूर्तिः चन्द्रचूडः अवदत् यत् एआइ अभूतपूर्वान् अवसरान् प्रस्तुतं करोति चेदपि जटिलचुनौत्यं अपि उत्थापयति, विशेषतः नैतिकता, उत्तरदायित्वं पूर्वाग्रहः च इति विषये तथा च एतासां चुनौतीनां निवारणाय भौगोलिकसंस्थागतसीमानां अतिक्रम्य विश्वव्यापी हितधारकाणां समन्वितप्रयत्नस्य आवश्यकता वर्तते।सः भारतस्य सिङ्गापुरस्य च सर्वोच्चन्यायालययोः मध्ये प्रौद्योगिक्याः संवादस्य च विषये द्विदिनात्मके सम्मेलने वदति स्म।

सम्मेलनस्य समये सिङ्गापुरस्य मुख्यन्यायाधीशः न्यायाधीशः सुन्दरेश मेनन्, अन्ये च कतिपये न्यायाधीशाः विशेषज्ञाः च उपस्थिताः आसन् ।

न्यायमूर्तिः चन्द्रचूडः अवदत् यत् कानूनीक्षेत्रे एआइ अपारक्षमता धारयति टी कानूनीव्यवसायिनां कार्यं कर्तुं मार्गं परिवर्तयितुं, कानूनीसंशोधनं वर्धयितुं प्रकरणविश्लेषणं यावत् न्यायालयस्य कार्यवाहीणां दक्षतायां सुधारं यावत्।सः अवदत् यत् कानूनीसंशोधनस्य क्षेत्रे एआइ अप्रतिमदक्षतायाः सटीकतायाश्च सह कानूनीव्यावसायिकान् सशक्तं कुर्वन् एकः क्रीडापरिवर्तकः इति रूपेण उद्भूतः।

ChatGPT इत्यस्य प्रारम्भेन सह कस्यचित् प्रकरणस्य निष्कर्षं प्राप्तुं o AI इत्यस्य अवलम्बनं कर्तव्यं वा इति विषये वार्तालापः उद्भूतः इति CJI इत्यनेन उक्तम्।

"एते प्रसङ्गाः दर्शयन्ति यत् वयं न्यायालयनिर्णये एआइ इत्यस्य उपयोगस्य प्रश्नं परिहर्तुं न शक्नुमः। न्यायालयस्य कार्यवाही सहितं आधुनिकप्रक्रियासु एआइ इत्यस्य एकीकरणं जटिलनैतिक, कानूनी, व्यावहारिकविचाराः उत्थापयति tha सम्यक् परीक्षणस्य आग्रहं करोति," इति सः अवदत्।सीजीआई इत्यनेन उक्तं यत् एआइ इत्यस्य क्षमतां परितः उत्साहस्य मध्यं सम्भाव्यदोषाणां दुर्व्याख्यानां च विषये अपि चिन्ता वर्तते।

"स्थाने दृढं लेखापरीक्षातन्त्रं विना, 'मतिभ्रमस्य' उदाहरणानि यत्र एआइ मिथ्या वा भ्रामकप्रतिक्रियाः जनयति – घटितुं शक्नुवन्ति, येन टी अनुचितपरामर्शः भवति, चरमप्रसङ्गेषु न्यायस्य गर्भपातः भवति" इति सः अवदत्

न्यायाधीशः चन्द्रचूडः अवदत् यत् एआइ-प्रणालीषु पूर्वाग्रहस्य प्रभावः एकं सम्पूर्णं चुनौतीं प्रस्तुतं करोति, विशेषतः यदा अप्रत्यक्ष-भेदभावस्य विषयः आगच्छति।सः अवदत् यत् एआइ-क्षेत्रे अप्रत्यक्ष-भेदभावः द्वयोः क्रूसिया-चरणयोः प्रकटितुं शक्नोति -- प्रथमं, प्रशिक्षण-चरणस्य समये यत्र अपूर्णः अथवा अशुद्धः dat पक्षपातपूर्ण-परिणामान् जनयितुं शक्नोति तथा च द्वितीयं, आँकडा-संसाधनस्य समये प्रायः अपारदर्शक-"ब्लैक-बॉक्स"-एल्गोरिदम्-मध्ये यत् मानवविकासकानाम् निर्णयप्रक्रियाम् अस्पष्टं कुर्वन्ति।

कृष्णपेटी एल्गोरिदम् अथवा प्रणालीं निर्दिशति यत्र आन्तरिककार्यं उपयोक्तृभ्यः वा विकासकेभ्यः वा गुप्तं भवति, येन निर्णयाः कथं कृताः अथवा केचन परिणामाः किमर्थं भवन्ति इति अवगन्तुं कठिनं भवति इति सः अवदत्।

सीजीआई इत्यनेन उक्तं यत् मुखपरिचयप्रौद्योगिकी उच्चजोखिमयुक्तस्य एआइ इत्यस्य प्रमुखं उदाहरणरूपेण कार्यं करोति, यतः तस्य स्वभावतः आक्रमणकारी प्रकृतिः दुरुपयोगस्य सम्भावना च अस्ति।सः अवदत् यत् एआइ-क्षमतायाः पूर्णसाक्षात्कारः वैश्विकसहकार्यस्य सहकार्यस्य च उपरि निर्भरं भवति।

क्षमतानिर्माणं प्रशिक्षणं च एआइ-प्रौद्योगिकीनां नैतिकं प्रभावी उपयोगं सुनिश्चित्य महत्त्वपूर्णां भूमिकां निर्वहति तथा च शिक्षायां प्रशिक्षणकार्यक्रमेषु निवेशं कृत्वा एआइ-जटिलतानां मार्गदर्शनाय, पूर्वाग्रहाणां पहिचानाय, नैतिकतामानकानां समर्थनाय च आवश्यकेन ज्ञानेन कौशलेन च व्यावसायिकान् सुसज्जितुं शक्यते एआइ-प्रणालीनां तेषां उपयोगे इति सः अवदत्।

सीजीआई इत्यनेन उक्तं यत् एआइ-अनुमोदनेन द्विस्तरीयप्रणालीनां उद्भवः भवितुम् अर्हति इति भयम् अस्ति, यत्र गुणवत्तापूर्णकानूनीसहायतायाः उपलब्धिः सामाजिक-आर्थिकस्थितेः आधारेण स्तरीकरणं भवति।"दरिद्राः स्वयमेव अवर एआइ-सञ्चालितसहायतायां अवरोहणं प्राप्नुवन्ति, यदा केवलं सम्पन्नव्यक्तिः वा उच्चस्तरीयाः कानूनसंस्थाः एव कानूनी एआइ-क्षमतानां प्रभावीरूपेण सदुपयोगं कर्तुं शक्नुवन्ति। एतादृशः परिदृश्यः न्यायस्य अन्तरं विस्तारयितुं कानूनीव्यवस्थायाः अन्तः विद्यमानानाम् असमानतानां स्थायित्वस्य जोखिमं जनयति, " इति ।

न्यायाधीशः चन्द्रचूडः अवदत् यत् कानूनीक्षेत्रे एआइ-अनुमोदनेन उन्नतप्रौद्योगिक्याः अभिगमं येषां सन्ति तेषां अनुकूलतां कृत्वा असमानतां वर्धयितुं शक्यते, परन्तु एतत् नूतनानां खिलाडिनां सेवानां च द्वारं उद्घाटयति, विद्यमानपदानुक्रमं बाधितं करोति।

सर्वोच्चन्यायालयेन संकर-मोड-सुनवायानां स्वीकरणस्य उल्लेखं कृत्वा, यत् सर्वोच्चन्यायालयेन भौगोलिकबाधाः दूरीकृताः, सर्वोच्चन्यायालये च एतत् लोकतान्त्रिकं प्रवेशं कृतवान् इति।“यथा वयं एआइ-इत्यस्य कानूनीक्षेत्रे एकीकरणं नेविगेट् कुर्मः, तथैव अत्यावश्यकं यत् वयं प्रणालीगतचुनौत्यस्य सम्बोधने सतर्काः भवामः तथा च एआइ-प्रौद्योगिकीः सर्वेषां कृते न्यायस्य अनुसरणं वर्धयितुं, न तु क्षीणं कर्तुं सेवन्ते इति सुनिश्चितं कुर्मः” इति सः अवदत्।

सीजीआई इत्यनेन उक्तं यत् प्रौद्योगिक्याः एआइ च उन्नतिः अपरिहार्यः अस्ति तथा च एतत् व्यावसायिकं महत्त्वपूर्णरूपेण परिवर्तयितुं सेवाप्रदानं जनानां कृते अधिकं सुलभं कर्तुं च क्षमताम् धारयति।

"कानूनक्षेत्रे एतत् एआइ-संस्थायाः न्यायप्रदानस्य सुव्यवस्थितीकरणस्य क्षमतायाः अनुवादः भवति" इति सः अवदत् ।सीजीआइ इत्यनेन उक्तं यत् एक अरबजनसङ्ख्यायाः, तीव्रगत्या वर्धमानायाः अर्थव्यवस्थायाः च सह भारतं न्यायव्यवस्थायाः अन्तः प्रौद्योगिकीम् अङ्गीकुर्वितुं विशालान् अवसरान् प्रस्तुतं करोति।

सः ई-न्यायालयपरियोजनायाः उल्लेखं कृत्वा अवदत् यत् न्यायालयस्य प्रक्रियाणां सङ्गणकीकरणं, केस-अभिलेखानां डिजिटायजीकरणं, न्यायपालिकायाः ​​सर्वेषु स्तरेषु ऑनलाइन-प्रकरण-प्रबन्धन-व्यवस्थायाः स्थापना च अस्य उद्देश्यम् अस्ति।