बुधवासरे आरब्धाः एतेषु छापेषु ईडी-अन्वेषकाः गृहेषु, कार्यालयेषु, सङ्गणकेषु, लैपटॉपेषु च अन्वेषणं कुर्वन्ति ।

सम्प्रति बेङ्गलूरुनगरस्य डॉलर्स् कालोनी इत्यस्य उच्चस्तरीयस्थाने गृहीतस्य धमकीम् अवाप्तस्य नागेन्द्रस्य फ्लैट् इत्यत्र छापाः प्रचलन्ति।

नागेन्द्रस्य चत्वारि सहकारिणः प्रश्नार्थम् आहूतवन्तः अन्वेषकाः।

बेल्लारीनगरे अपि नागेन्द्रस्य निवासस्थाने, सम्पत्तिषु च छापाः प्रचलन्ति इति सूत्रेषु उक्तम्।

सूत्रेषु उक्तं यत् नागेन्द्रं ईडी-जासूसैः निरन्तरं ग्रिल क्रियते।

अन्वेषणेन ज्ञातं यत् आन्ध्रप्रदेशस्य प्रतिष्ठितवित्तकम्पनीं प्रति नकलीबैङ्कखातेन धनं स्थानान्तरितम्। वित्तकम्पनीतः धनं २०० तः अधिकेषु खातेषु स्थानान्तरितम् ।

धनं बार-आभूषण-दुकानानां, सूचना-प्रौद्योगिकी-कम्पनीनां च खातेषु स्थापितं ।

प्रत्येकं खाते १० लक्षरूप्यकात् २० लक्षरूप्यकपर्यन्तं स्थानान्तरणं प्राप्तम्।

आन्ध्रप्रदेश-तेलाङ्गाना-देशयोः नकली-खातानां निष्कासनानन्तरं नकली-खातानां उद्घाटनस्य, बेलारी-इत्यस्मै धनं प्राप्तुं च विषये ईडी-अधिकारिभिः नागेन्द्रेण सघनतया प्रश्नोत्तरं कृतम् इति सूत्रेषु उक्तम्।

काङ्ग्रेसविधायकस्य बसानागौडादड्डलस्य गृहे सम्पत्तिषु च ईडी-जासूसैः छापाः निरन्तरं कृताः सन्ति।

बेङ्गलूरु-राइचूर्-नगरेषु अस्य प्रकरणस्य सन्दर्भे दड्डलस्य परिवारजनानां अपि प्रश्नाः क्रियन्ते ।

दड्डलः अपि गृहीतस्य धमकीम् अनुभवति।

इदानीं ईडी-अधिकारिणः १९ वाल्मीकिनिगमस्य अधिकारिणां मोबाईल-फोनान् जप्तवन्तः, सम्पत्ति-दस्तावेजान् अपि स्वस्य कब्जां कृतवन्तः ।

निगमस्य सीसीटीवी-कॅमेरा-डीवीआर, नकली-मुद्राः, निगमस्य लेजर-पुस्तकं, बैंक-खातेः विवरणं, बोर्डस्य वरिष्ठाधिकारिभिः पद्मनाभ-परशुराम-योः हस्ताक्षरितानि अभिलेखानि च अधिकारिणः जप्तवन्तः

तदतिरिक्तं प्रचलति अन्वेषणं कुर्वन् एसआइटी इत्यनेन पूर्वमेव संगृहीताः प्रमाणाः जप्ताः सन्ति।

वाल्मीकिनिगमस्य धनेन सम्पत्तिः क्रीतवती इति शङ्का वर्तते, अभियुक्तेभ्यः सम्पत्तिदस्तावेजाः जप्ताः सन्ति।

वाल्मीकिनिगमस्य खातेः धनं केभ्यः प्राप्तम् इति अन्वेषणार्थं ईडी-अधिकारिणः सर्वाणि सम्बन्धित-अभिलेखानि स्वस्य कब्जां कृतवन्तः सन्ति ।

हैदराबादतः बेल्लारी खातेषु धनं स्थानान्तरितम् इति शङ्का वर्तते। ईडी-अधिकारिणः आभूषण-दुकानेषु, मद्य-भण्डारेषु, अन्येषु स्थानेषु च धनस्य स्थानान्तरणस्य अन्वेषणमपि कुर्वन्ति इति सूत्राणि व्याख्यायन्ते।

राज्यसर्वकारेण निर्मितेन विशेषानुसन्धानदलेन (एसआईटी) अस्य प्रकरणस्य सन्दर्भे ११ जनाः गृहीताः, येषु भारतस्य यूनियनबैङ्कस्य वरिष्ठाधिकारिणः, बोर्डस्य अधिकारिणः, मध्यस्थाः, नागेन्द्रस्य, दड्डलस्य च सहकारिणः च सन्ति। हैदराबादनगरात् अपि गिरफ्ताराः कृताः।

बुधवासरे ईडी इत्यनेन नागेन्द्रस्य व्यक्तिगतसहायकं हरिशं निग्रहे गृहीतम्। सूत्रेषु ज्ञायते यत् नागेन्द्रं दड्डलं च कदापि गृहीतुं शक्यते।

अधुना यावत् ३५ कोटिरूप्यकाणां नगदं सुवर्णं च अधिकारिणः जप्तवन्तः।