चण्डीगढ-पञ्जाब-पुलिसः मंगलवासरे अवदत् यत् विदेशीय-मास्टरमाइण्ड् इकबालप्रीतसिंह उर्फ ​​बुची-इत्यनेन संचालितस्य आतङ्क-मॉड्यूलस्य द्वौ कार्यकर्तारौ गृहीतौ।

पंजाबस्य पुलिसमहानिदेशकः गौरव यादवः अवदत् यत् अभियुक्तानां पहिचानः लुधियानानगरस्य सिमरजोतसिंहः, पटियालानगरस्य आर्षप्रीतसिंहः उर्फ ​​आर्षः च इति।

तेषां कब्जे ११ सजीवकार्टुजैः सह द्वौ पिस्तौलौ अपि बरामदौ प्राप्तौ इति पुलिसैः उक्तम्।

मे १४ दिनाङ्के स्वकब्जात् १३ जीवितकार्टुजैः सह त्रीणि पिस्तौलानि बरामदं कृत्वा अस्य मॉड्यूलस्य चतुर्णां सदस्यानां गृहीतस्य पश्चात् अभवत्

बुची रमनदीपबग्गा उर्फ ​​कनाडादेशस्य निकटसहकारिणी अस्ति, यः २०१६-२०१७ तमवर्षस्य कालखण्डे घटितानां सप्तलक्ष्यहत्यासु मुख्यशूटरः आसीत्, सम्प्रति च अवैधक्रियाकलापानाम् (निवारण) अधिनियमस्य (UAPA) आरोपस्य अन्तर्गतं तिहारकारागारे निरुद्धः अस्ति

डीजीपी इत्यनेन उक्तं यत् विश्वसनीयनिवेशानां कार्याणि कृत्वा गुण्डाविरोधी कार्यदलदलैः पुलिसस्य अतिरिक्तमहानिदेशकस्य प्रोमोडबन् इत्यस्य पर्यवेक्षणेन लुधियानानगरस्य कोचरमार्केटमार्गस्य क्षेत्रे स्थिते गृहे छापा मारयित्वा अभियुक्तौ द्वौ अपि गृहीतौ।

पुलिस दलों के नेतृत्व उपपुलिस अधीक्षक बिक्रमजीत सिंह ब्रार, सहायक महानिरीक्षक गुरमीत सिंह चौहान एवं एआईजी संदीप गोएल ने किया।

पञ्जाब-देशे, समीपस्थेषु राज्येषु च उभयोः कार्यकर्तृणां गृहीतत्वेन पुलिसैः सनसनीभूतानाम् अपराधानां निवारणं कृतम् इति यादवः विज्ञप्तौ उक्तवान्।

उभयोः अभियुक्तयोः आपराधिकपृष्ठभूमिः अस्ति यत्र पञ्जाब-राजस्थानयोः विरुद्धं पञ्जीकृतः हत्या, हत्यायाः प्रयासः, शस्त्र-अधिनियमः, मादकद्रव्य-मनोरोग-अधिनियमः च इति प्रकरणाः सन्ति इति सः अजोडत्।