नवीदिल्ली, भाजपा-दिग्गजस्य पूर्व-उपप्रधानमन्त्री च लालकृष्णा आडवाणी इत्यस्य स्वास्थ्यस्य स्थितिः "स्थिरः" अस्ति, सम्प्रति सः वैद्यदलस्य निरीक्षणे अस्ति इति गुरुवासरे सूत्रेषु उक्तम्।

अविभक्तभारते जन्म प्राप्य ९६ वर्षीयः अयं बुधवासरे अत्रत्याः अपोलो-अस्पताले प्रवेशितः, तत्र रात्रौ यावत् अखिलभारतीयचिकित्साविज्ञानसंस्थायाः (एम्स) निर्वहनस्य दिवसाभ्यन्तरे।

अपोलो-अस्पतालस्य सूत्रेण गुरुवासरे उक्तं यत्, "गतरात्रौ चिकित्सालये प्रवेशं प्राप्य सः (अद्वानी) अद्य स्थिरः अस्ति। सम्प्रति सः तंत्रिकाविज्ञानविभागे वैद्यदलस्य निरीक्षणे अस्ति।

तस्य स्वास्थ्यस्य स्थितिविषये अधिकविवरणं प्रतीक्ष्यते।

बुधवासरे रात्रौ ९ वादनस्य समीपे आडवाणी इत्यस्य सुविधायां आनीता। तेन सह

तस्य पुत्री प्रतिभा आडवाणी ।

बुधवासरे रात्रौ आडवाणी न्यूरोलोजीविभागस्य वरिष्ठपरामर्शदातृणां डॉ. विनीतसूरी इत्यस्य अधीनं प्रवेशं प्राप्तवती इति अस्पतालस्य सूत्रेण उक्तम्।