जम्मू, जम्मू-कश्मीरे भाजपा-अध्यक्षः कथुआ-मण्डले आतङ्कवादिनः स्ववाहने घातपातेन पञ्च सेना-कर्मचारिणां वधस्य निन्दां कृतवान्, आक्रमणस्य उत्तरदायीनां कृते आसन्न-प्रतिशोधस्य सामना करणीयः इति प्रतिपादितवान्।

सः एतादृशानां "कायर"-आक्रमणानां उदयस्य कारणं कश्मीरे-जम्मू-देशे च आतङ्कवादिनः तेषां कतिपयानां नेतारणाम् सदस्यानां च समाप्तेः अनन्तरं कुण्ठायाः कारणं अवदत्।

अधिकारिणां मते सोमवासरे जम्मू-कश्मीरस्य कथुआ-मण्डलस्य दूरस्थे मचेडी-क्षेत्रे गस्ती-दलस्य उपरि भारी-सशस्त्र-आतङ्कवादिनः घातपातेन प्रहारं कृत्वा कनिष्ठ-आयुक्त-अधिकारी सहितः पञ्च सेना-कर्मचारिणः प्राणान् त्यक्तवन्तः, तावन्तः अपि घातिताः अभवन्

जम्मू-क्षेत्रे एकमासे पञ्चमः अयं आतङ्क-आक्रमणः व्यापक-निन्दां प्राप्तवान्, यत्र पूर्व-मुख्यमन्त्रिणः त्रयः सहिताः राजनैतिकनेतारः विशेषतः जम्मू-क्षेत्रे वर्धमानानाम् आतङ्क-घटनानां विषये गम्भीरचिन्ताम् अव्यक्तवन्तः, यस्य पश्चात् उग्रवादस्य पुनरुत्थानम् अभवत् | दशकद्वयाधिकपूर्वं तस्य उन्मूलनम्।

जम्मू-कश्मीरे भाजपा-अध्यक्षः रविन्दर रैना इत्यनेन उक्तं यत्, अस्य कार्यस्य उत्तरदायी जनाः शीघ्रमेव परिणामस्य सामनां करिष्यन्ति।

सः अवदत् यत्, "पाकिस्तानी आतङ्कवादिनः सेनायानं आक्रमितवन्तः, यत्र अस्माकं वीराः सैनिकाः राष्ट्रस्य कृते स्वप्राणान् दत्तवन्तः। एतेषां सैनिकानाम् परमत्यागस्य विषये सम्पूर्णः देशः शोचति।

"ते स्वकर्मणां महत् मूल्यं दास्यन्ति। पाकिस्तानी आतङ्कवादिनः पूर्वं निर्मूलिताः सन्ति, आगामिषु दिनेषु तेषां अन्तं मिलिष्यन्ति। तेषां सर्वाणि कुत्सितयोजनानि विफलाः भविष्यन्ति" इति सः अवदत्।

जम्मू-कश्मीरस्य विभिन्नेषु जिल्हेषु असंख्यानि आतङ्कवादिनः समाप्तुं सुरक्षाबलानाम्, पुलिसानां च प्रयत्नाः प्रकाशितवान्। सः अवदत् यत्, "समग्रं कथुआ-प्रदेशः आतङ्कवादिभ्यः शुद्धः भविष्यति। प्रत्येकं आतङ्कवादिनं निबद्धं भविष्यति।"