नवीदिल्ली, स्टार बल्लेबाजः विराट् कोहली सोमवासरे कोलकाता नाइट् राइडर्स् विरुद्धं रॉयल चैलेन्जर बेङ्गलूरु इत्यस्य आईपीएल-क्रीडायाः समये अम्पायर्-निर्णयस्य प्रति असहमतिं दर्शितवान् इति कारणेन स्वस्य मैचशुल्कस्य आधांशं दण्डं प्राप्तवान्।

कोहली इत्यस्य कृते ईडेन् गार्डन् इत्यस्य ओ रविवासरे केकेआर इत्यनेन सह आरसीबी इत्यस्य एक-रन-हारस्य समये कटि-उच्चतायाः पूर्ण-टोस्-प्रसवस्य हर्षित-राणा-इत्यस्य गृहीतस्य अनन्तरं बहिः दत्तः आसीत्

ऊर्ध्वतायै नो-बॉल् मापयति इति हॉक-आइ-प्रणाली क्रीडायां आगता । थ प्रसवः, यः बल्लेबाजस्य उपरि मज्जति इव आसीत्, सः कन्दुकस्य सम्पर्कं कृत्वा कटिस्य उपरि एव आसीत् ।

सप्तकन्दुकयोः १८ रनस्य स्कोरं कृतवान् ताराबल्लेबाजः तस्मिन् क्षणे th crease इत्यस्य बहिः एव स्थितवान् आसीत् ।

टीवी-पञ्चः माइकल गफः ऊर्ध्वतां परीक्षितवान् तथा च हॉक-आइ-अनुसरणस्य अनुसारं कन्दुकं ०.९२ मीटर् ऊर्ध्वतायां कोहली-कटिम् अतिक्रान्तवान् स्यात् यदि सः क्रीज-स्थले स्थितः ऊर्ध्वं च आसीत्

कोहली मैदानस्य पंचस्य सह सजीवचर्चाम् अकुर्वन् व्याकुलः पुरुषः क्षेत्रं त्यक्तवान् ।

कुण्ठितः कोहली क्रोधेन दूरं दलस्य समीपे स्थितं कचरा-बन्दरं ठोकितवान् ।

"श्री विराट कोहली, बल्लेबाज, रॉयल चैलेन्जर्स् बेङ्गलूरु इत्यस्य कोलकातानगरस्य एडे गार्डन्स् इत्यत्र कोलकाता नाइट् राइडर्स् इत्यस्य विरुद्धं टीटा इण्डियन प्रीमियर लीग् (आईपीएल) २०२४ इत्यस्य ३६ मेचस्य समये आईपीएल आचारसंहितायां उल्लङ्घनस्य कारणेन तस्य मैचशुल्कस्य ५० प्रतिशतं दण्डः कृतः अस्ति २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २१ दिनाङ्के" इति आईपीएल-विज्ञप्तौ पठितम् ।

"कोहली इत्यनेन आईपीएलस्य आचारसंहितायां अनुच्छेदः २.८ अन्तर्गतं प्रथमस्तरस्य अपराधः कृतः । सः अपराधं स्वीकृत्य मैच रेफरी इत्यस्य अनुमोदनं स्वीकृतवान् ।"

"आचारसंहितायां प्रथमस्तरस्य उल्लङ्घनस्य कृते मैच-रेफरी-निर्णयः i अन्तिमः बाध्यकारी च" इति वक्तव्ये अजोडत् ।

आईपीएलस्य आचारसंहितायां अनुच्छेदः २.८ अन्तर्गतं प्रथमस्तरस्य अपराधः टी "पञ्चस्य निर्णये असहमतिं दर्शयति" इति निर्दिशति ।