नवीनतमबुलेटिनस्य अनुसारं ३० जून दिनाङ्के पोरबन्दर, जूनागढ, सोमनाथ, अमरेली, भावनगर, भरूच, सूरत, नवसारी, वालसाद, दमन, दादरानगर हवेली इत्यादिषु जिल्हेषु भारी वर्षा भवितुं शक्नोति।

जुलै-मासस्य प्रथमे दिने जूनागढ-सोमनाथ-नवसारी-वलसाद-दमन-दद्रानगर-हवेली-पञ्चमहल-दहोड्,-छोटा-उडेपुर-नगरेषु प्रचण्डवृष्टिः भविष्यति । २ जुलै दिनाङ्के केवलं नवसारी, वालसाद्, दमन, दादरानगरहवेली इत्यत्र एव प्रचण्डवृष्टिः भविष्यति, राज्ये अन्यत्र लघुवृष्टिः अपेक्षिता अस्ति। अन्ते जुलाई-मासस्य ३ दिनाङ्के उत्तर-गुजरात-देशस्य बानास्कण्ठ-नगरे नवसारी-वालसाद्-दमन-ददरानगर-हवेली-नगरेषु च अत्यधिकवृष्टिः भविष्यति, अन्येषु प्रदेशेषु तु लघुवृष्टिः भवितुम् अर्हति

इदानीं राजकोट्-नगरे हिरासर-नगरस्य राजकोट्-विमानस्थानकस्य प्रस्थानस्थानकस्य बहिः यात्रिक-पिकअप-ड्रॉप्-क्षेत्रे प्रचण्डवृष्टेः मध्ये एकः वितानः पतितः गतवर्षात् भारतीयविमानस्थानकप्राधिकरणेन संचालितं अस्थायी टर्मिनल् अस्मिन् वर्षे अगस्तमासपर्यन्तं स्थायिस्थानकस्य समाप्तेः प्रतीक्षां कुर्वन् अस्ति।

दिल्लीविमानस्थानके अद्यतनकाले घातकपतनस्य अनन्तरं एषा घटना महत्त्वाकांक्षिणः वास्तुशिल्पनिर्माणानां मध्ये संरचनात्मकसुरक्षापरिपाटनानां विषये चिन्ताम् उत्थापयति। आगामिदिनेषु गुजरातनगरे निरन्तरं प्रचण्डवृष्टेः सज्जता भवति इति कारणतः पतनस्य कारणं निर्धारयितुं अधिकारिणः अस्य घटनायाः अन्वेषणं कुर्वन्ति।