अहमदाबाद (गुजरात) [भारत], गुजरातस्य अहमदाबादस्य न्यूनातिन्यूनं १४ विद्यालयेषु सोमवासरे ईमेलद्वारा बम्बस्य धमकी प्राप्यते, अहमदाबाद-अपराध-शाखायाः कथनमस्ति यत् अहमदाबाद-पुलिसः ईमेल-पत्राणि प्राप्य कार्यवाहीयां कूर्दितवान्, अन्वेषणं च आरब्धवान्। पुलिसेन th विद्यालयेषु कस्मिन् अपि संदिग्धं विस्फोटकं वा न प्राप्तम्, तेषां कथनमस्ति यत् पुलिसगस्तं प्रचलति तथा च विद्यालयैः प्राप्तानां धमकी-ईमेलानाम् अहमदाबादपुलिसद्वारा अन्वेषणं क्रियते इति अपराधशाखायाः अधिकारिणः जनसामान्यं प्रति अपीलं कृत्वा अवदन् the Ahmedabad Police said, "There is no need fo anyone to panic in this matter. सामाजिकमाध्यमेषु किमपि प्रकारस्य अफवाः, मिथ्यासन्देशाः च दूरं तिष्ठन्तु। शान्ताः भवन्तु, सावधानाः च भवन्तु। एतत् दिल्लीनगरस्य बहुविधविद्यालयेषु बम्बधमकी प्राप्तस्य दिवसाभ्यन्तरे एव अभवत्। दिल्लीपुलिसस्य अनुसारं मे १ दिनाङ्के कुलम् १३१ विद्यालयेभ्यः धमकीपत्राणि प्राप्तानि तथापि गृहमन्त्रालयेन आधिकारिकवक्तव्यं जारीकृतं यत् ईमेलं "धोखा" इति। "आतङ्कस्य आवश्यकता नास्ति। मेलः धोखाधड़ी इति दृश्यते। दिल्लीपुलिसः सुरक्षासंस्थाः च प्रोटोकॉलस्य अनुसारं आवश्यकानि पदानि गृह्णन्ति" इति एमएचए-संस्थायाः अधिकारीविज्ञप्तौ पठितम्।