नवीदिल्ली, आईपीएल-निलामः भवतः मनः पारं करोति वा? भवन्तः पृच्छन्ति, दूरभाषस्य परे अन्तरे सौरभनेत्रवल्करः केवलं हसति, ततः पूर्वं बूमिंग बैरिटोनमध्ये बोधकं "न" इति कल्पयति।

गुरुवासरे टी-२० विश्वकप-क्रीडायां पूर्व-विजेता-पाकिस्तान-विरुद्धं नवागतानां अमेरिका-देशस्य आश्चर्यजनक-विजयस्य कृते नेत्रवल्करः महत्त्वपूर्णां भूमिकां निर्वहति स्म ।

"एतत् केवलम् एकः मेलः अस्ति, वयं च उत्तमं कृतवन्तः। अग्रिमे क्रीडने एव ध्यानं भवेत् तथा च स्पष्टतया वक्तुं शक्यते यत्, वयं सर्वे संयुक्तराज्यसंस्थायाः क्रिकेट्-दले, अस्माकं उपलब्धिभिः सह सङ्गतिं कर्तुं प्रयत्नशीलाः स्मः।

"अद्यापि मग्नं न भवति तथा च भवन्तः यत् किमपि वदन्ति, यदि जैविकरूपेण भवति तर्हि भविष्यति। वयम् अद्यापि यत् घटितं तत् पचयितुं प्रयत्नशीलाः स्मः" इति भारतस्य पूर्वः अण्डर-१९ वामबाहुस्य गतिजः, यः ए brilliant Super Over against Pakistan इति शुक्रवासरे अनन्यसाक्षात्कारे उक्तम्।

प्रतिष्ठितस्य कॉर्नेल् विश्वविद्यालयस्य पूर्वविद्यार्थी तथा ओरेकलस्य वरिष्ठः टेक्नी (कोडर) नेत्रवल्करः शैक्षणिकशास्त्रस्य क्रिकेट्-क्रीडायाः च आडम्बरेण जुगलबन्दीम् अकरोत् ।

"मया कदापि दबावः न अनुभूतः। यदा भवन्तः किमपि प्रेम्णा पश्यन्ति तदा भवतः कृते कदापि कार्यं न भवति। अतः यदा अहं बहिः क्षेत्रे अस्मि तदा अहं गेन्दबाजीं प्रेम करोमि तथा च बल्लेबाजं बहिः चिन्तयितुं प्रयतन्ते। यदा अहं कोडिंग् करोमि तदा अहं प्रेम करोमि तत् कृत्वा अतः कदापि कार्यं इव न अनुभूयते" इति वामबाहुः सीमरः, यः सहसा नगरस्य चर्चा अभवत्, सः अधिकं स्पष्टतया वक्तुं न शक्नोति स्म।

"वास्तवतः वयं केवलं डल्लास्-नगरात् न्यूयॉर्क-नगरं यावत् अधः उड्डीयत। अहं प्रामाणिकः भविष्यामि यत् एतत् अत्यन्तं अभिभूतं जातम्। अहं कामये यत् अहं व्यक्तिगतरूपेण प्रत्येकं सर्वेभ्यः तेषां मनोहरसन्देशानां कृते धन्यवादं दातुं शक्नोमि। अहं धन्यः इति अनुभवामि" इति तस्य कृतज्ञतां अनुभवितुं शक्नोति स्म ध्वनि।

अतः सुपर ओवरस्य रणनीतिः का आसीत् तथा च सः कदा ज्ञातवान् यत् सः गेन्दबाजीं करिष्यति इति?

"एतत् पूर्वनिर्णयितम् नासीत् तथा च नियमनस्य २० ओवराणां अनन्तरमेव कप्तानः (मोनाङ्क् पटेलः) प्रशिक्षकः (स्टुअर्ट लॉ) च एतस्य विषये मां सूचितवन्तौ। अहं तेषां कृते कृतज्ञः अस्मि यत् ते मयि विश्वासं दर्शितवन्तः।

ततः सः अमेरिकी-रणनीत्याः विषये अन्वेषणं दत्तवान् ।

"योजना सरलम् आसीत् यत् अहं प्रयत्नेन विस्तृतं योर्कर्-कन्दुकं दक्षिणहस्तं प्रति कन्दुकं कृत्वा तस्य परिधितः बहिः स्थापयितुं प्रयतस्ये यतः तस्मिन् पार्श्वे सीमा बृहत्तरा आसीत्। प्रथमं कन्दुकं बल्लेबाजः शिफ्टः अभवत्, विस्तृतं द्वितीयं च कन्दुकं न प्राप्तवान् , सः मूलभूतः सम्बद्धः च स्थितवान्, ततः, अहं द्वे विस्तृते प्राप्तवान्, यथा अहं विस्तृतरेखायाः कृते प्रयतमानोऽस्मि।

"किन्तु मया अवश्यं वक्तव्यं यत् १८ धावनाः साहाय्यं कृतवन्तः तथा च तानि सर्वाणि अतिरिक्तधावनानि ये हरमीट् (सिंह) एरोन् (जोन्स) च धावितवन्तौ, साहाय्यं कृतवन्तः। मूलतः यदि भवान् २० धावनस्य परितः रक्षणं करोति तर्हि भवतः केवलं त्रीणि उत्तमकन्दुकाः आवश्यकाः सन्ति, कार्यं च कृतम् अस्ति . मया क्रीडितेषु उत्तमक्रीडासु अन्यतमम् अस्ति।"

तथापि नेत्रवल्करः तथ्यतः अपि वदिष्यति यत् यदा अमेरिकादेशे क्रिकेट्-क्रीडां व्यवसायरूपेण कर्तुम् इच्छन्ति तेषां कृते विषयाः उपरि पश्यन्ति, परन्तु तस्य कृते ओरेकल-संस्थायां तस्य दिवसस्य कार्यं अद्यापि तस्य "रोटिका-मक्खनयोः" प्राथमिकः स्रोतः अस्ति

"उत्तमः भागः अस्ति यत् मम ओरेकल-संस्थायां अतीव समर्थकाः आधिकारिणः प्राप्ताः सन्ति तथा च यदा अहं भ्रमणं करोमि, अमेरिका-देशस्य कृते क्रीडन् अस्मि तदा दूरतः कार्यं कर्तुं अनुमतिः अस्ति।"

"अतः मैचदिनेषु अहं कार्यात् क्षमायाचनां करोमि किन्तु ततः निर्धारिताः परियोजनासमागमाः सन्ति ये मम उपस्थितेः वारण्टीं ददति ततः तदनुसारं मम अभ्यासकार्यक्रमं कार्यं करोमि। अहं अमेरिकीक्रिकेटमण्डलस्य अपि धन्यवादं दास्यामि यतः ते अपि लचीलाः सन्ति यदि मम सभाः पङ्क्तिबद्धाः सन्ति। " " .

तस्य रोमाञ्चकारी कथा अस्ति।

"अहं भवन्तं वक्तुं शक्नोमि यत् यदा अहं अमेरिकादेशे स्थानीयक्रीडाः क्लबक्रीडा वा क्रीडामि तदा अहं प्रायः मध्याह्नभोजनविरामसमये सभायाः कृते प्रवेशं कृतवान् अस्मि तथा च जनाः अतीव अनुकूलतां कृतवन्तः।

"ओरेकल इत्यत्र ते सर्वे जानन्ति यत् इदानीं यावत् अहं क्रिकेट् क्रीडामि तथा च सर्वे समर्थनं कर्तुं प्रसन्नाः सन्ति। अहं टीम ओरेकल टेक्स्ट् इत्यत्र कार्यं करोमि तथा च अहं मुख्यतया कोडरः अस्मि, यः SQL तथा C (प्रोग्रामिंग भाषाः) इत्यत्र कार्यं करोति" इति सः अवदत्।

अमेरिकादेशे पूर्णकालिकक्रिकेट्-क्रीडायाः सम्भावनाः काः सन्ति ?

"अच्छा, यदि भवतः मेजरलीग-अनुबन्धाः सन्ति तर्हि तानि उत्तमाः सन्ति, भवतः पूर्णकालिकं क्रिकेट्-क्रीडां कर्तुं शक्यते।"

"माइनरलीग् क्रिकेट् अपि उन्नतिं पश्यति किन्तु अन्यः मार्गः केचन सप्ताहान्तस्य 'पॉप-अप' प्रतियोगिताः सन्ति, मूलतः शुक्रवासरात् रविवासरपर्यन्तं ह्यूस्टन्, फ्लोरिडा-नगरे क्रीड्यन्ते यत्र भवान् वास्तवतः उत्तमं अर्जयितुं शक्नोति।

आगच्छन्तु जूनमासस्य १२ दिनाङ्कः, ततः नेत्रवल्करः भारतीयदलस्य सम्मुखीभवति तथा च सः तस्य विषये अत्यन्तं भावुकः अस्ति।

"अहं तान् सर्वान् जानामि तथा च सूर्यः (यादवः) अहं च मुम्बई-अण्डर-१५, अण्डर-१७, अण्डर-१९ इत्येतयोः कृते एकत्र क्रीडितवन्तौ। तस्य किं प्राप्तम् इति द्रष्टुं एतावत् उत्तमम् अस्ति तथा च तेषां ग्रहणं रमणीयं भविष्यति। क्रीडनम् भारतस्य विरुद्धं यथार्थतया भावुकं स्यात्।"