गान्धीनगर, प्रतिभाशाली एस.

अश्वथस्य तेजस्वीरूपेण निर्मितः क्रीडा आसीत्, यस्य सिसिली-नजडोर्फ्-क्लबस्य श्वेतवर्णे प्रारम्भिकः आरम्भः अभवत् ।

अश्वथः मध्यक्रीडायां स्वसमूहं धारयति स्म, यस्मिन् बहु जटिलताः दृश्यन्ते स्म, अन्ते च स्वराज्ञीभ्यां प्रतिद्वन्द्वस्य राज्ञीभ्यां च द्वयोः रूकयोः आक्रमणं कृत्वा स्पर्धां स्वपक्षे परिवर्तयति स्म

विश्वस्य कनिष्ठतमस्य ग्राण्डमास्टर अभिमन्युस्य कृते प्रथमपरिक्रमस्य पराजयानन्तरं द्वितीया पराजयः आसीत् तथा च शीर्षबीजस्य अद्यापि बहु कार्यं वर्तते।

इदानीं कोलम्बियादेशस्य जोस गेब्रियल कोर्दोसो हङ्गरीदेशस्य ग्लेब् डुडिन् इत्यस्य कृष्णखण्डैः पराजितः कृत्वा चतुर्भिः अंकैः एकमात्रः अग्रणीरूपेण उद्भूतः।एषः तीव्रः क्रीडा आसीत् यस्मिन् कोलम्बियादेशस्य खिलाडी प्रतिद्वन्द्वस्य राजानः उपरि सुगणितस्य आक्रमणस्य धन्यवादेन विजयं प्राप्तवान्।

मयङ्क् चाल्राबोर्टी, ए आर इलामपार्टी च ३.५-३.५ अंकैः शीर्षस्थाने सन्ति । सर्वोच्च रेटिंग् प्राप्तः भारतीयः प्रणव आनन्दः अपि स्वदेशवासीं मनीष एण्टोन् क्रिस्टियानो इत्यस्य पराजयं कृत्वा स्पर्धायां स्वं स्थापयति स्म ।

बालिकानां वर्गे दिव्या देशमुखः स्विट्ज़र्ल्याण्ड्-देशस्य सोफिया ह्रिज्लोवा-इत्यनेन सममूल्यतां प्राप्तवती इति कारणेन अग्रणीस्थानं त्यक्तवती ।

अजरबैजानदेशस्य नेर्मिन् अब्दीनोवा कजाकिस्तानस्य लिया कुर्मङ्गलिएवा इत्यस्याः पराजयं कृत्वा एकमात्रः नेता इति रूपेण उद्भूतः ।