प्रारम्भिकचरणस्य स्टार्टअपद्वयेन संकलितराशिः न प्रकटिता इति शनिवासरे एन्ट्रैकर् इति वृत्तान्तः।

गतसप्ताहे प्रायः २६ प्रारम्भिक-वृद्धि-चरणस्य स्टार्टअप-संस्थाः सामूहिकरूपेण २४० मिलियन-डॉलर्-रूप्यकाणां वित्तपोषणं सुरक्षितवन्तः ।

वृद्धि-चरण-सौदानां मध्ये सप्त स्टार्टअप-संस्थाः अस्मिन् सप्ताहे प्रायः $394.21 मिलियन i वित्तपोषणं सुरक्षितवन्तः । ई-वाणिज्यस्य प्रमुखः फ्लिप्कार्ट् गूगलतः सर्वाधिकं ३५ मिलियन डॉलरस्य वित्तपोषणं प्राप्तवान् ।

तदनन्तरं वित्तीयसेवामञ्चः नवी इत्यनेन १८ मिलियन डॉलरं ऋणं संग्रहितम् ।

अन्ये स्टार्टअप्स यथा प्रबन्धितवासप्रदाता Stanza Living, ग्रामीणवित्तीयसेवासंस्था सेव सॉल्यूशन, दूरस्थग्रामीणभागेषु संचालिताः NBFC च Dvara KGFS इत्यादीनि अपि सप्ताहे धनं संग्रहितवन्तः।

तदतिरिक्तं सप्ताहे १४ प्रारम्भिकचरणस्य स्टार्टअप-संस्थाः ४९.६ मिलियन-डॉलर्-मूल्यकं धनं प्राप्तवन्तः ।

SaaS (Software-as-a-service) स्टार्टअप UnifyApps सूचीयां शीर्षस्थाने अभवत् तदनन्तरं सौर ऊर्जा मञ्चः Soleos Solar Energy, NBFC Varthana, उच्चगुणवत्तायुक्तस्य Single-Walled Carbon Nanotubes (SWCNTs) NoPo Nanotechnologies इत्यस्य उत्पादकः च अस्ति

प्रारम्भिक-चरणस्य स्टार्टअप-सूचौ अपि अन्तर्भवति
८चिली, एग्रीलेक्ट्रिक, फिक्स मय कर्ल्स्, इन्फिन्क्स च
.

नगरवारेण बेङ्गलूरु-नगरस्य स्टार्टअप-संस्थाः १४-सौदानां नेतृत्वं कृतवन्तः तदनन्तरं दिल्ली-एनसीआर-मुम्बई, हैदराबाद, अहमदाबाद, लुधियाना, चेन्नै च अभवन् ।