कैस्ट्रीज [सेण्ट् लुसिया], स्वस्य ICC T20 विश्वकप-क्रीडायां आस्ट्रेलिया-देशेन सह पञ्च-विकेट-हारस्य अनन्तरं स्कॉट्लैण्ड्-देशस्य कप्तानः रिची-बेरिङ्गटनः अवदत् यत् ते कन्दुकेन सह अन्त्यपर्यन्तं पूंजीकरणं कर्तुं न शक्नुवन्ति तथा च कन्दुकेन सह स्वस्य आरम्भं अग्रे सारयितुं असफलाः अभवन् पर्याप्तं दीर्घम्।

ट्रेविस् हेड्, मार्कस स्टोइन्स् इत्येतयोः अर्धशतकयोः कृते आस्ट्रेलियादेशः समूहचरणस्य अपराजितरूपेण समाप्तिम् अकरोत्, रविवासरे सेण्ट् लुसिया-नगरे आईसीसी-टी-२० विश्वकप-क्रीडायां स्कॉट्लैण्ड्-देशं पञ्चविकेटैः पराजितवान् च।

मेलनानन्तरं प्रस्तुतौ वदन् रिची अवदत् यत्, "अर्धमार्गस्य चिह्ने वयं बहु उत्तमस्थाने आसन्। दुर्भाग्येन अन्ते प्रति पूंजीकरणं कर्तुं न शक्तवन्तः। कन्दुकेन सह अस्माकं वास्तविकरूपेण उत्तमः आरम्भः अभवत् किन्तु तदर्थं वयं तत् निष्पादयितुं न शक्तवन्तः long enough.पृष्ठभागं प्रति कतिपयानि बृहत् ओवराणि तान् पुनः क्रीडायां प्रविष्टवन्तः, अतः वयं केवलं तान् वायुना दूरं प्रहारं कर्तुं प्रयतन्तः आसन् यस्मिन् स्थाने वयं स्वयमेव प्राप्तवन्तः, परन्तु अहं मन्ये वयस्काः स्वशिरः उच्चैः धारयितुं शक्नुवन्ति वयं सम्पूर्णे स्पर्धायां किञ्चित् वास्तविकं उत्तमं क्रिकेट् क्रीडितवन्तः अत्र योग्यतां प्राप्तुं किन्तु तत् कर्तुं न शक्तवान्” इति ।

एतेन विजयेन चतुर्णां क्रीडासु चत्वारि विजयानि अष्टाङ्कानि च प्राप्य आस्ट्रेलिया-देशः समूह-बी-समूहस्य शीर्षस्थाने अस्ति । स्कॉट्लैण्ड् सुपर-अष्ट-क्रीडायाः योग्यतां प्राप्तुं असफलः अभवत्, द्वौ विजयौ, एकेन हानिः, न-परिणामेन च तृतीयस्थानं प्राप्तवान्, येन तेभ्यः पञ्च अंकाः प्राप्ताः । रक्षकविजेता इङ्ग्लैण्ड् स्वस्य कट्टरप्रतिद्वन्द्वीनां एतया महतीं साहाय्येन सुपर-अष्ट-क्रीडायां प्रविष्टवान्, यतः तेषां अपि स्कॉटलैण्ड्-देशस्य समानः विजय-हार-अभिलेखः, अंकाः च सन्ति, केवलं अधिकः शुद्ध-रन-दरः।

मेलने आगत्य आस्ट्रेलियादेशः स्कॉट्लैण्ड्देशं प्रथमं गेन्दबाजीं कृतवान् । माइकल जोन्सं पूर्वमेव हारयित्वा जार्ज मुन्से (२३ कन्दुकयोः ३५, द्वौ चतुष्कौ त्रीणि च षट्कानि च) तथा ब्रैण्डन् मेक्मुलेन् (३४ कन्दुकयोः ६०, द्वौ चतुष्कौ षट् च षड्भिः सह) च द्रुतगतिना ८९-रन-साझेदारीम् अकुर्वन् स्कॉट्लैण्ड्-देशं पुनः... क्रीडा। कप्तानस्य रिची बेरिङ्गटनस्य (३० कन्दुकयोः ४२*, चतुः, द्वौ षड्भिः सह) इत्यस्य उत्तमेन ठोकना स्कॉट्लैण्ड् २० ओवरेषु १८०/५ इति स्कोरं प्राप्तवान् ।

ग्लेन् मैक्सवेल् (२/४४) आस्ट्रेलियादेशस्य कृते गेन्दबाजानां पिक् आसीत् । एष्टन् अगर, नाथन एलिस्, एडम् ज़म्पा च एकैकं विकेटं प्राप्तवन्तौ ।

१८१ रनस्य रन-चेस्-क्रीडायां आस्ट्रेलिया-देशः प्रारम्भिकानि कानिचन विकेट्-हारं कृत्वा एकस्मिन् समये ६०/३ इति क्रमेण आसीत् । ततः ट्रेविस् हेड् (४९ कन्दुकयोः ६८, पञ्च चतुः चत्वारि षट् च) मार्कस स्टोइन्स् (२९ कन्दुकयोः ५९, सप्त चतुः, द्वौ षट् च) इत्येतयोः मध्ये ८० रन-साझेदारी आस्ट्रेलिया-देशं विजयस्य कगारं प्रति नीतवान्, टिम डेविड् च (१४* १४ कन्दुकयोः, द्वौ चतुष्कं षड् च सह) द्वौ कन्दुकौ अवशिष्टौ विजयं प्राप्तुं किञ्चित् उत्तमं परिष्करणं प्रयुक्तवान् ।

स्कॉटलैण्ड्-देशस्य कृते गेन्दबाजानां पिक् मार्क वाट् (२/३४) आसीत् ।

स्टोइनिसः 'क्रीडायाः खिलाडी' इति पुरस्कारं गृहं नीतवान् ।