नवीदिल्ली [भारत], अद्य भवितुं निश्चितस्य १८ तमे लोकसभायाः अध्यक्षस्य निर्वाचने विजयं प्राप्तुं भाजपा-नेतृत्वेन राष्ट्रियलोकतांत्रिकगठबन्धनस्य नेतारः बुधवासरे आत्मविश्वासं प्रकटितवन्तः।

रक्षामन्त्री राजनाथसिंहः अवदत् यत्, "निर्वाचनं भविष्यति, अस्माभिः परिणामस्य प्रतीक्षा कर्तव्या।"

केन्द्रीयमन्त्री चिराग पासवानः उक्तवान् यत् लोकसभायाः अध्यक्षः कस्यापि दलविशेषस्य नास्ति।

"सः समग्रसदनस्य कृते अस्ति। सभापतिस्य चयनं सर्वसम्मत्या करणीयम् इति परम्परा अस्ति। विपक्षस्य दृढतायाः कारणात् एषा स्थितिः वर्धिता। तेषां संख्या पर्याप्तं नास्ति" इति सः अवदत्।

केन्द्रीयमन्त्री अनुप्रिया पटेलः ओम बिर्ला १८ तमे लोकसभायाः नेतृत्वं करिष्यति इति बलं दत्तवान्।

केन्द्रीयगृहमन्त्री अमितशाहः, दलस्य अध्यक्षः जे.पी.नड्डा च बुधवासरे संसदं प्राप्तवन्तौ।

"विपक्षेण स्वप्रत्याशिः स्थापितः किन्तु एनडीए प्रत्याशी ओम बिर्ला जी अस्ति तथा च वयं निश्चिन्ताः (सः विजयी भविष्यति)। अस्माकं समीपे संख्याः सन्ति, अयं निर्वाचनः प्रतीकात्मकः अस्ति। ओम बिर्ला क्रमशः द्वितीयवारं सभापतिः भविष्यति, सः नेतृत्वं करिष्यति।" १८ तमे लोकसभा सभायाः" इति सा अवदत् ।

केन्द्रीयमन्त्री भाजपासांसदः च सर्वानन्दसोनोवालः एएनआइ इत्यस्मै अवदत् यत्, "वयं निश्चितरूपेण विजयं प्राप्नुमः। ते कियत् अपि प्रयासं कुर्वन्ति चेदपि वयं विजयं प्राप्नुमः।"

भाजपा सांसद बसवराज बोम्माई विपक्षस्य आलोचनां कृत्वा सर्वाणि सम्मेलनानि भङ्गयन्ति इति अवदत्।

"सामान्यतया सभापतिः प्रतिस्पर्धितः न भवति किन्तु अस्मिन् समये विपक्षः सर्वाणि सम्मेलनानि भङ्गयति। सभापतिः दलरेखाभ्यः उपरि अस्ति किन्तु ते अध्यक्षपदस्य अपि राजनीतिकरणं कर्तुम् इच्छन्ति। अतीव दुर्भाग्यपूर्णम्" इति बोम्माई अवदत्।

भाजपा सांसदः अभिनेत्री च कङ्गना रणौतः अवदत् यत् ॐ बिर्ला अवश्यमेव विजयी भविष्यति।

"वयं मतदानं करिष्यामः। मम स्थापनं मम दलस्य समानम् अस्ति। वयं बहु उत्साहिताः। मम कृते प्रथमवारं, अतः अहं बहु उत्साहितः अस्मि...अस्माकं दलस्य सत्तायां वयं विजयं प्राप्नुमः। अतः, अस्माकं अभ्यर्थी विजयी भविष्यति" इति रणौतः अवदत्।

शिवसेनासांसदश्रीकान्तशिण्डे अपि सर्वसम्मत्या सभापतिनिर्वाचनपरम्परां भङ्गं कृत्वा विपक्षस्य आलोचनां कृतवान्।

"लोकसभा अध्यक्षस्य मतदानं प्रथमवारं भवितुं गच्छति। विपक्षेण सर्वसम्मत्या अध्यक्षस्य चयनस्य परम्परा भङ्गः कृता। विपक्षेण उपसभापतिस्य कृते शर्तं स्थापितं, लोकतन्त्रं शर्तैः न चाल्यते। अस्माकं नेतारः।" had said that the Dy Speaker will be decided when the time comes but, दुर्भाग्येन अद्य विपक्षः परम्परां भङ्गयति" इति सः अवदत्।

५४३ सदस्यीयलोकसभायां २९३ सांसदानां आज्ञां धारयन्त्याः एनडीए-पक्षस्य स्पष्टबहुमतं वर्तते, विपक्षस्य INDIA-खण्डे २३४ सांसदाः सन्ति