ब्रिजटाउन [बार्बाडोस्], भारतेन शनिवासरे ICC T20 World Cup 2024 इति क्रीडायाः विजयानन्तरं भारते क्रिकेट् नियन्त्रणमण्डलस्य सचिवः जयशाहः आगामिदिनेषु रोहितशर्मा-नेतृत्वस्य टीमस्य नूतनानि लक्ष्याणि प्रकाशितवान्।

मेन् इन ब्लू द्वितीयवारं प्रतिष्ठितं टी-२० डब्ल्यूसी ट्राफीं प्राप्तवान्, शनिवासरे बार्बाडोस्-नगरे दक्षिण-आफ्रिका-देशं सप्तरनेन पराजितवान् ।

शाहः २०२३ तमस्य वर्षस्य एकदिवसीयविश्वकपस्य विषये अपि उक्तवान्, अन्तिमपक्षं विहाय सर्वेषु क्रीडासु भारतं विजयं प्राप्तवान् इति च अवदत् ।

"गतवर्षे अपि स एव कप्तानः आसीत् अत्र च बार्बाडोस्-नगरे अपि तथैव आसीत् । २०२३ तमे वर्षे [एकदिवसीयविश्वकपः] अन्तिमपक्षं विहाय सर्वेषु क्रीडासु वयं विजयं प्राप्तवन्तः यतः आस्ट्रेलिया-देशः उत्तमं क्रीडितवान् । अस्मिन् समये वयं अधिकं परिश्रमं कृतवन्तः, उपाधिं प्राप्तुं च उत्तमं क्रीडितवन्तः" इति शाहः उक्तं यथा ESPNcricinfo उद्धृतम्।

बीसीसीआई सचिवेन अपि उक्तं यत् इण्डिया-दलस्य अग्रिमः लक्ष्यः इङ्ग्लैण्ड्-देशे विश्व-परीक्षा-चैम्पियनशिप-अन्तिम-क्रीडायां, २०२५ तमे वर्षे पाकिस्तान-देशे च चॅम्पियन्स्-ट्राफी-क्रीडायां च विजयः भविष्यति।

"अहं इच्छामि यत् भारतं सर्वाणि उपाधिं जितुम्। अस्माकं समीपे बृहत्तमं बेन्च-बलं वर्तते, अस्य दलस्य केवलं त्रयः क्रीडकाः जिम्बाब्वे-देशं गच्छन्ति। आवश्यकता उत्पद्यते चेत् वयं त्रीणि दलानि स्थापयितुं शक्नुमः। यथा अयं दलः प्रगच्छति, अस्माकं लक्ष्यं अस्ति।" विश्वपरीक्षाचैम्पियनशिप-अन्तिम-क्रीडायां चॅम्पियन्स्-ट्रॉफी-क्रीडायां च विजयं प्राप्नुवन् तत्र अपि एतादृशी दलं क्रीडति इति शाहः अपि अवदत् ।

२०२४ तमस्य वर्षस्य टी-२० विश्वकप-विजयानन्तरं रोहित-शर्मा-नेतृत्वेन इण्डिया-दलः बार्बाडोस्-नगरे तूफानस्य चेतावनीकारणात् अटत् अस्ति । सम्प्रति मेन् इन ब्लू इति समूहः हिल्टनहोटेल् इत्यत्र निवसति ।

प्रतियोगितायाः अन्तिमक्रीडायाः सारांशं दत्त्वा भारतं टॉस् जित्वा प्रथमं बल्लेबाजीं कर्तुं विकल्पितवान् । ३४/३ यावत् न्यूनीकृत्य विराट् (७६) अक्षरपटेल् (३१ कन्दुकयोः ४७, एकः चतुः चत्वारि षट् च) ७२ रनस्य प्रतिआक्रमणसाझेदारी भारतस्य क्रीडायां पुनः स्थापिता विराट्-शिवम-दुबे-योः मध्ये ५७ रनस्य स्थापनेन (१६ कन्दुकयोः २७, त्रीणि चतुष्काणि, एकः षट् च) भारतं २० ओवरेषु १७६/७ इति स्कोरं कृतवान्

एसए-क्लबस्य कृते केशवमहाराजः (२/२३) अनरिच् नॉर्ट्जे (२/२६) च शीर्ष-गेन्दबाजौ आस्ताम् । मार्को जान्सेन्, एडेन् मार्क्राम् च एकैकं विकेटं गृहीतवन्तौ ।

१७७ रनस्य धावनस्य अनुसरणं कृत्वा प्रोटियास् १२/२ यावत् न्यूनीकृतः ततः क्विण्टन् डी कोक् (३१ कन्दुकयोः ३९, चत्वारि सीमाः षट् च) त्रिस्टन् स्टब्स् (२१ कन्दुकेषु ३१, त्रीणि च) इत्येतयोः मध्ये ५८ रनस्य साझेदारी अभवत् चतुर्णां षट् च) एसए पुनः क्रीडायां आनयत् । हेनरिच् क्लासेन् इत्यस्य अर्धशतकं (२७ कन्दुकयोः ५२, द्वौ चतुष्कं पञ्चषट् च) भारतात् क्रीडां दूरीकर्तुं धमकीम् अयच्छत् । परन्तु आर्षदीपसिंहः (२/१८), जसप्रीतबुमराहः (२/२०) हार्दिकः (३/२०) च मृत्युओवरेषु उत्तमं पुनरागमनं कृत्वा २० ओवरेषु एसए १६९/८ यावत् स्थापितवन्तः।

विराट् स्वस्य प्रदर्शनस्य कृते 'क्रीडायाः खिलाडी' इति पुरस्कारं प्राप्तवान् । २०१३ तमे वर्षे चॅम्पियन्स् ट्राफी-पश्चात् प्रथमं ICC-उपाधिं प्राप्य भारतेन १० वर्षाधिकं ICC-ट्रॉफी-अनवृष्टिः समाप्तवती अस्ति ।