गुवाहाटी, असमस्य बृहत्तमस्य गुवाहाटीनगरस्य विभिन्नेभ्यः भागेभ्यः शुक्रवासरे विशालः जलप्रलयः अभवत्, यतः अविरामवृष्टिः, नगरेण सह प्रवहति ब्रह्मपुत्रनद्याः संकटस्तरात् उपरि उत्थिता।

गुरुवासरे सायंकालात् नगरस्य ज्योतिनगरक्षेत्रात् एकः बालकः मुक्तनालिकायां पतितः इति कथ्यते।

नगरात् जलं स्वच्छं कर्तुं पम्पाः नियोजिताः, तथैव मण्डलप्रशासनेन नागरिकानां कृते आपत्कालीन-टोल्-फ्री-सङ्ख्या अपि उद्घाटिता अस्ति यत् ते कस्यापि आपत्काले सम्पर्कं कर्तुं शक्नुवन्ति।

स्थानीयजनाः अवदन् यत् बालकः पित्रा सह स्कूटरयानेन गच्छन् आसीत् यदा सः स्खलितः भूत्वा तूफानजलनलिके पतितः।

लापता बालस्य पिता अन्ये च बन्धुजनाः तत्क्षणमेव उद्धारकार्यक्रमं प्रारब्धवन्तः, एसडीआरएफ-प्रशासनकर्मचारिणः अपि सूचनां प्राप्य प्रयासेषु सम्मिलिताः

"बालकस्य अन्वेषणं प्रचलति। उत्खननयंत्रमपि कार्ये निपीडितम् अस्ति, परन्तु एतावता सफलता न प्राप्ता" इति एकः अधिकारी अवदत्।

"अविरामवृष्ट्या ब्रह्मपुत्रः संकटस्तरात् उपरि उन्नतः अभवत्। अनेन भरलूस्लुइसद्वारं बन्दं कर्तुं बाध्यं जातम्, येन गुवाहाटीनगरस्य अनेकाः प्रमुखाः तूफाननालिकाभ्यः भरलूनद्याः माध्यमेन ब्रह्मपुत्रनद्याः जलस्य बहिर्गमनस्य प्रतिकूलप्रभावः अभवत्" इति नगरमन्त्री नगरमन्त्री अशोक सिंघल ने X पर पोस्ट किया।

सः अवदत् यत् शुक्रवासरे प्रातः १० वादने नगरे ब्रह्मपुत्रस्य जलस्तरः ४९.८५ मीटर् इति भवति, येन पतनं भवति।

मापनस्थाने संकटस्तरः ४९.६८ मीटर् अस्ति ।

भरलुस्लुइस् गेट् इत्यत्र जलस्तरः ४९.८५ मी., ऊर्ध्वप्रवाहस्य निरन्तरं प्रवृत्तिः च आसीत् ।

“अस्य कारणात् नगरस्य विभिन्नेभ्यः भागेभ्यः जलप्रकोपस्य प्रसङ्गाः ज्ञाताः सन्ति । अस्य विषयस्य निवारणाय वयं भरलुमुखस्लुइस् गेट् इत्यत्र ६ पम्पाः नियोजितवन्तः ये सर्वे सञ्चितजलस्य निष्कासनार्थं पूर्णक्षमतया कार्यं कुर्वन्ति” इति सिंघलः अजोडत्।

आपत्काले जनानां कृते सम्पर्कं कर्तुं कामरूपमहानगरप्रशासनेन हेल्पलाइनसङ्ख्याः निर्गताः।

"सामान्यतया जनसामान्यस्य सुरक्षायाः सुरक्षायाश्च अधिकहिताय नगरीयजलप्रलयस्य कारणेन समस्यानां अनुभवं कुर्वन्तः गुवाहाटीनगरस्य नागरिकाः जिल्ला आपदाप्रबन्धनप्राधिकरणस्य (डीडीएमए), कामरूपस्य (मेट्रो) जिला आपत्कालीनसञ्चालनकेन्द्रेण (डीईओसी) किमपि प्रकारेण सम्पर्कं कर्तुं शक्नुवन्ति of assistance" इति विज्ञप्तौ उक्तम् ।

नागरिकेभ्यः टोलफ्री नम्बर 0361-1077 तथा मोबाईल फ़ोन नम्बर 9365429314 इत्यत्र सम्पर्कं कर्तुं कथितम् अस्ति।

राज्ये २९ मण्डलेषु प्रायः २२ लक्षं जनाः जलप्रलयजलस्य अधः डुलन्ति।

अस्मिन् वर्षे जलप्लावनस्य, भूस्खलनस्य, तूफानस्य च संख्या ६२ अस्ति ।

आधिकारिकबुलेटिनस्य अनुसारं गुरुवासरपर्यन्तं यस्य कामरूपमहानगरमण्डलस्य अन्तर्गतं भवति, तस्मिन् मण्डले प्रभावितानां जनानां संख्या ३८,४८७ अस्ति।