गुवाहाटी, असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा बुधवासरे अवदत् यत् भारते रोहिङ्ग्यानां घुसपैठः महतीं वृद्धिं प्राप्तवान्, जनसांख्यिकीय-आक्रमणस्य खतरा वास्तविकः गम्भीरः च अस्ति।

''भारत-बाङ्गलादेशसीमायाः उपयोगेन रोहिंग्याजनाः निरन्तरं भारतं आगच्छन्ति, अनेके राज्याः जनसांख्यिकीय-आक्रमणेन पीडिताः सन्ति'' इति सर्मा अत्र पत्रकारसम्मेलने अवदत्।

असमदेशः भारत-बाङ्गलादेश-सीमायाः भागस्य एव रक्षणं कुर्वन् अस्ति किन्तु अद्यापि विशालः क्षेत्रः छिद्रपूर्णः अस्ति इति सः अजोडत्।

''अहं भारतसर्वकारेण अनुरोधं करोमि यत् बाङ्गलादेशस्य सीमायां विशेषतः पश्चिमबङ्गदेशे जागरणं सुदृढं करोतु, यत् देशस्य सुरक्षायाः कृते दुर्बलकडिः अस्ति'' इति मुख्यमन्त्री अवदत्। पश्चिमबङ्गस्य झारखण्डस्य च सर्वकाराः एतेषां घुसपैठिनां विषये मृदुः सन्ति, तस्य निवारणार्थं किमपि कार्यं न कृतवन्तः इति सः आरोपं कृतवान्।

''वास्तवतः पश्चिमबङ्गस्य मुख्यमन्त्री एकं वक्तव्यं दत्तवान् यत् राज्यं बाङ्गलादेशात् आगच्छन्तिभ्यः आश्रयं दास्यति, एतत् पदं समीपस्थदेशस्य सर्वकारेण अनुमोदितं न कृतम्'' इति सरमा अवदत्।

अस्मिन् वक्तव्ये ''ते घुसपैठस्य विषयस्य समाधानार्थं कियत् प्रतिबद्धाः सन्ति'' इति प्रश्नः उत्पन्नः अस्ति । अवैधप्रवाहस्य विषयः वास्तविकः गम्भीरः च अस्ति'' इति सः अवदत्।

''पश्चिमबङ्गदेशः घुसपैठस्य विषये अतीव मृदुः अस्ति। यदा कश्चन मुख्यमन्त्री वदति यत् अहं सीमाः उद्घाटयिष्यामि.......राहतं पुनर्वासं च दास्यामि तदा तत् सूचयति यत् स्थितिः अतीव क्रूरः अस्ति'' इति सरमा अवदत्।

''असम, झारखण्ड, पश्चिमबङ्गदेशेषु जनसांख्यिकीय-आक्रमणानि मया दृष्टानि। यदा जनगणना क्रियते तदा पूर्वभारतराज्येषु जनसांख्यिकीयविषये आश्चर्यजनकवार्ता भविष्यति'' इति सरमा अवदत्।

जनसांख्यिकीय-आक्रमणं मुख्यतया तुष्टीकरणनीतेः कारणेन भवति तथा च यदि एतत् निरन्तरं भवति तर्हि ''अधुना अधिकांशराज्यानि तया पीडिताः इति कारणतः तस्य नियन्त्रणं कर्तुं न शक्यते इति स्थितिः उत्पद्यते'' इति सः अवदत्।

असमदेशे जनसांख्यिकीय-आक्रमणस्य विषये जनाः अतीव अवगताः इति कारणेन स्थितिः भिन्ना इति सः अपि अवदत् ।

"अवैधविदेशिनां विरुद्धं असम-आन्दोलनस्य समये जनाः चेतवन्तः यत् राज्येन सम्मुखीकृताः विषयाः अन्ते सम्पूर्णं देशे प्रभावं जनयिष्यन्ति, अधुना तत् सम्पन्नं पश्यामः" इति सरमा अजोडत्।

सः अपि अवदत् यत् यदि २०२४, २०१९ तमस्य वर्षस्य मतदातासूचौ तुलना क्रियते तर्हि जनसांख्यिकीयपरिवर्तनं स्पष्टं भविष्यति।

राज्यसर्वकारेण धार्मिकजनसांख्यिक्यां अनुपातयोः च परिवर्तनस्य विश्लेषणार्थं कृत्रिमबुद्धेः (AI) उपयोगेन परियोजना आरब्धा इति सरमा अजोडत्।

असम-त्रिपुरा-सर्वकारेण अस्मिन् विषये दृढं पदानि स्वीकृतानि यतः उभयराज्येषु पुलिसैः अनेकवारं रोहिङ्ग्या-प्रवेशकान् गृहीताः इति सः अवदत्।

''असमं रोहिङ्ग्यानां कृते सुरक्षितं स्थानं नास्ति यतः वयं मृदुनीतिं न अनुसरामः। अस्माकं स्थितिः पश्चिमबङ्गस्य झारखण्डस्य च अपेक्षया उत्तमः अस्ति, भाजपासर्वकारस्य सत्तां प्राप्तस्य अनन्तरं सा अपि दुर्गता न अभवत्'' इति मुख्यमन्त्री अजोडत्।