असमराज्यस्य आपदाप्रबन्धनप्राधिकरणस्य एकः अधिकारी अवदत् यत् बुधवासरे सोनितपुरमण्डले द्वौ जनाः मृताः, डिब्रुगढ, दररङ्ग, गोलाघाट, बिस्वनाथ, तिनसुकिया, मोरिगांव जिल्हेषु एकैकस्य मृत्योः अभवत्।

एएसडीएमए-अधिकारिणः मते २८०० ग्रामेषु ३९,४५१ हेक्टेर् तः अधिकानि सस्यक्षेत्राणि अपि जलप्रलयेन प्लावितानि ।

वर्तमानजलप्रलये ११.२० लक्षाधिकाः गृहपशवः अपि दुर्घटिताः अभवन् ।

ब्रह्मपुत्रः, बरकः, तयोः सर्वाः उपनद्याः च अनेकस्थानेषु संकटस्तरात् उपरि प्रवहन्ति । जलप्रलयेन ७४ मार्गाः, १४ तटबन्धाः, ६ सेतुः च क्षतिग्रस्ताः ।

राज्यसर्वकारेण ५१५ राहतशिबिराणि उद्घाटितानि यत्र प्रायः २६,००० जनाः आश्रयं गृहीतवन्तः, तत्रैव ३५९ अधिकानि राहतवितरणकेन्द्राणि अपि विभिन्नेषु जिल्हेषु कार्यं कुर्वन्ति।

उद्धार-राहत-कार्यक्रमेषु अनेके राष्ट्रिय-राज्य-आपदा-प्रतिक्रिया-बलाः अपि नियोजिताः सन्ति ।

असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा मंगलवासरे काजीरंगाराष्ट्रियनिकुञ्जे व्याघ्रसंरक्षणे च जलप्रलयस्य परिदृश्यस्य समीक्षां कृतवान्।

उद्यानाधिकारिणः पशूनां सुरक्षां सुनिश्चित्य यातायातविपथं निर्गतवन्तः । उद्यानद्वारा गुरुव्यापारवाहनानां गमनम् प्रतिबन्धितम् अस्ति ।

सरमा जलप्रलयग्रस्तगोलाघाटमण्डलस्य अपि भ्रमणं कृतवान् ।

सः अवदत् यत् एनडीआरएफ-एसडीआरएफ इत्येतयोः अनेकाः बटालियनाः परिस्थितेः निवारणाय कार्यं कुर्वन्ति।

"अस्माभिः यत्र यत्र आवश्यकं तत्र तत्र भारतीयवायुसेनायाः साहाय्यं गृहीतम्। वयं 15 अगस्तपर्यन्तं क्षतिमूल्यांकनं कृत्वा जलप्रलयग्रस्तानां जनानां राहतं दातुं निश्चयं कृतवन्तः" इति मुख्यमन्त्री अवदत्।

सः अवदत् यत् - "एतत् अभ्यासं कर्तुं मन्त्रिणः विभिन्नेषु जिल्हेषु फैन आउट् कृत्वा त्रयः दिवसाः शिबिरं करिष्यन्ति। अहं द्वे द्वे दिवसे बराक उपत्यकाम् गमिष्यामि। सेप्टेम्बर-अक्टोबर् मासे वयं क्षतिग्रस्तानां कृते धनं आवंटयितुं शक्नुमः आधारभूतसंरचना च आगामिवर्षस्य मार्चमासपर्यन्तं तस्यैव मरम्मतं प्राप्नुवन्तु।"