गुवाहाटी, २६ एप्रिल दिनाङ्के निर्धारितस्य द्वितीयचरणस्य निर्वाचनस्य कृते असानगरस्य पञ्चसंसदीयक्षेत्राणां कृते उच्चैः प्रचारः बुधवासरे समाप्तः।

कुलम् ६१ अभ्यर्थिनः मैदानस्य मध्ये सन्ति ।

बराक उपत्यका - सिलचर (अनुसूचित जाति तथा करीमगंज, एक पहाड़ी मण्डल - डिफु (जनजाति) तथा ब्रह्मपुत्र उपत्यका - नगांव तथा दरङ्ग-उदलगुरी इत्येतयोः द्वयोः निर्वाचनक्षेत्रयोः मतदानं भविष्यति।

राष्ट्रीयनेतृषु केन्द्रीयगृहमन्त्री अमितशाहः द्वितीयचरणस्य कालखण्डे भाजपाप्रत्याशी असममन्त्री परिमलसुक्लाबैद्यस्य कृते सिलचर (अनुसूचितजाति) इत्यत्र रोडशों कृत्वा प्रचारं कृतवान्, तृणमूलकाङ्ग्रेसनेत्री वेसबङ्गस्य मुख्यमन्त्री ममता बनर्जी अपि द्वितीयचरणस्य प्रचारं कृतवती phase fo the party's Silchar (SC) प्रत्याशी राधेश्याम विश्वास.

भाजपायाः निर्वाचनप्रचारस्य नेतृत्वं मुख्यमन्त्री हिमन्तविश्वसर्मः कृतवान् यः प्रतिदिनं th निर्वाचनं गच्छन्तेषु सर्वेषु निर्वाचनक्षेत्रेषु न्यूनातिन्यूनं चत्वारि सभाः आयोजयति स्म, प्रथमचरणस्य डिब्रुगरनिर्वाचनक्षेत्रात् निर्वाचनं कृतवान् केन्द्रीयमन्त्री सर्वानन्दसोनोवालः सिलचानगरे भाजपाप्रत्याशिनां कृते प्रचारं कृतवान् (एससी) तथा बराक उपत्यका में करीमगंज।

विपक्षदलानि तु अधिकतया राज्यनेतृषु i स्वप्रचारेषु अवलम्बन्ते स्म ।

लोकसभा विपक्षस्य उपनेता गौरव गोगोई, रायजोर दल अध्यक्ष अखिल गोगोई, असम जातीय परिषद अध्यक्ष लुरिनज्योति गोगोई च बरक उपत्यकायां काङ्ग्रेस प्रत्याशीनां प्रचारं कृतवन्तः।

भाजपा-अभियानं केन्द्र-राज्य-सर्वकारयोः विविध-विकास-योजनासु, केन्द्र-राज्ययोः दशवर्षीय-अष्ट-वर्षीय-शासन-काले केसर-पक्षेण प्राप्तानां उपलब्धीनां प्रकाशनं कर्तुं केन्द्रितम् आसीत्

विपक्षदलेषु नागरिकताविषये, संदिग्धमतदातासंपर्कस्य विषयेषु, दुर्बलमूलसंरचनात्मकविकासः, बेरोजगारी, योजनानां मूल्यवृद्धेः लाभः न प्राप्यते, औद्योगिकविकासस्य अभावः च इत्यादिषु केन्द्रितम् आसीत्

करीमगञ्जनिर्वाचनक्षेत्रे सर्वाधिकं २४ अभ्यर्थिनः सन्ति, यत्र १ निर्दलीयः, डिफु (एसटी) च, मैदाने केवलं पञ्च अभ्यर्थिनः सन्ति ।

करीमगञ्जे भाजपासांसदस्य कृपानाथमल्लस्य, काङ्ग्रेसस्य हाफे रशीदचौधरी, एआइयूडीएफस्य साहिबुल आलम चौधरी च मध्ये त्रिकोणीयप्रतियोगिता ताशपत्रे अस्ति।

सिलचरनगरे अष्टौ अभ्यर्थिनः मैदानस्य मध्ये सन्ति, तथा च असममन्त्री भाजपापक्षस्य परिमलसुक्लाबैद्यः, काङ्ग्रेसस्य सूर्यकान्तसरका, तृणमूलकाङ्ग्रेसस्य राधेश्यामविश्वः च इत्येतयोः मध्ये प्रतिस्पर्धा त्रिकोणीयरूपेण भवितुं शक्नोति।

डिफु (एसटी)-नगरे पञ्च प्रतियोगिनः मैदानस्य मध्ये सन्ति, भाजपा-पक्षस्य अमरसिङ्ग-टिसो-काङ्ग्रेस-पक्षस्य जोयराम-एङ्गलेङ्ग-योः मध्ये स्पर्धा भवितुं शक्नोति।

नगांवनगरे कुलम् १३ अभ्यर्थिनः मैदानस्य मध्ये सन्ति, तथा च उपविष्टः काङ्ग्रेससांसदः प्रोद्युत बोर्दोलोई, भाजपा सुरेशबोरा एआइयूडीएफस्य अमीनुल इस्लामः इत्येतयोः मध्ये प्रतिस्पर्धा ख त्रिकोणीयरूपेण भवितुं निश्चिता अस्ति।

दरराङ्ग-उदलगुरी-नगरे ११ अभ्यर्थिनः प्रतिस्पर्धां कुर्वन्ति, यत्र भाजपा-सांसदस्य उपविष्टस्य दिलीप-सैकिया-काङ्ग्रेस-प्रत्याशी माधाराजबोङ्गशी-योः मध्ये प्रत्यक्षतया भवितुं शक्यते।

१९ अप्रैल दिनाङ्के आयोजितस्य एलएस-निर्वाचनस्य प्रथमचरणस्य ७८.२५ प्रतिशतं मतदाताः स्वस्य मताधिकारस्य प्रयोगं कृत्वा काजीरंगाजोरहाट्, डिब्रुगढ, सोनितपुर, लखीमपुर च निर्वाचनक्षेत्रेषु ३५ अभ्यर्थीनां भाग्यस्य निर्णयं कृतवन्तः।

निवर्तमानस्य लोकसभायां भाजपायाः नव, काङ्ग्रेसस्य त्रीणि, एआइयूडी, एकस्य निर्दलीयस्य च राज्यात् एकैकं सीटं प्राप्तम्।