काजीरंगा (असम) [भारत], असमस्य काजीरङ्गराष्ट्रियनिकुञ्जे जलप्रलयस्य स्थितिः गम्भीरा अभवत् यतः जलप्रलयजलेन ९५ वनशिबिराणि प्लावितानि। अस्मिन् उद्याने कुलम् २३३ शिबिराणि सन्ति ।

जलप्लावनस्य परिणामेण अधिकारिणः षट् शिबिराणि रिक्तं कृतवन्तः।

उद्यानप्राधिकरणस्य अनुसारं जलप्रलयजलेन आगरातोलीपरिधिस्थेषु ३४, काजिरङ्गाश्रेण्यां २०, बगोरीपरिधिषु १०, बुरापहारपरिधिषु ५, बोकाखातपरिधिषु ६, विश्वनाथवन्यजीवविभागस्य २० शिबिराणि डुबन्ति।

काजीरङ्गराष्ट्रियनिकुञ्जस्य क्षेत्रनिदेशिका सोनाली घोषः अवदत् यत् अगोराटोली-परिधिस्थे मोशगुली-शिबिरस्य समीपे एकः काष्ठसेतुः सोमवासरे जुलै-मासस्य प्रथमे दिने जलप्रलयेन प्रक्षालितः।

"हाटी डाण्डी गलियाराद्वारा कार्बी आङ्गलोङ्गं प्रति गजानां समूहाः गन्तुं आरब्धाः। नागांव-गोलाघाट-मण्डलयोः अन्तर्गतं एनएच ७१५ खण्डस्य कृते भारी यातायातस्य विपथनस्य अनुरोधः कृतः अस्ति। आपराधिक प्रक्रिया संहिता (सीआरपीसी) धारा १४४ अपि निर्गतः अस्ति।" घोषः अवदत्।

सा अपि अवदत् यत् उद्धारदलाः पशुचिकित्सा-एककाः च तत्कालं परिनियोजनाय सज्जाः सन्ति।

घोषः अवदत् यत्, "नौकाः, नौकारेखाः, अवरोधाः, वर्षाकोटाः, उद्धारसामग्रीः, औषधानि च क्रयणं कृत्वा पूर्वमेव नियोजिताः सन्ति। शीघ्रप्रतिक्रियायै प्रमुखक्षेत्रेषु देशनौकाः, वेगनौकाः, यंत्रयुक्ताः नौकाः च रणनीतिकरूपेण नियोजिताः सन्ति।

यातायातस्य नियन्त्रणार्थं वन्यजीवानां सुरक्षितमार्गं सुनिश्चित्य राजमार्गेषु बाधाः स्थापिताः इति घोशः अजोडत्।

"पशुसंवेदकाः स्थापिताः सन्ति, पूर्णतया च कार्यरताः सन्ति। कमाण्डो-क्रियासमूहैः, वनदलैः च संयुक्तगस्त्यः नियमितरूपेण क्रियते। गस्तीं तीव्रं कर्तुं समीपस्थविभागेभ्यः अतिरिक्तकर्मचारिणः नियोजिताः। उद्यानस्य फ्रिन्ज्-क्षेत्रेषु संयुक्तगस्त्यः क्रियते वन-पुलिसविभागैः" इति घोषः अपि अवदत् ।

घोषः अपि अवदत् यत् केन्द्रीयजलआयोगस्य (CWC) समर्थनेन समर्पितं बाढजलमापकस्थानकं स्थापितं अस्ति। वास्तविकसमये अद्यतनं प्रदातुं उद्धारकार्यक्रमस्य समन्वयं कर्तुं च बाढनिरीक्षणकोष्ठकस्य सक्रियीकरणं इति घोषः अजोडत्।

घोषः अवदत् यत्, "उद्धारदलानि पशुचिकित्सा-एककाः च तत्कालं परिनियोजनाय सज्जाः सन्ति। कर्मचारिणां गजानां च स्वास्थ्यपरीक्षा कृता अस्ति यत् ते जलप्रलयस्य ऋतुस्य कृते उपयुक्ताः सन्ति इति सुनिश्चितं भवति।

इदानीं प्रधानमन्त्री नरेन्द्रमोदी दूरभाषेण वार्तालापस्य समये असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा इत्यस्मै राज्ये जलप्रलयस्य निवारणे केन्द्रस्य पूर्णसहकार्यस्य आश्वासनं दत्तवान्।

सीएम हिमन्तः अवदत् यत् सः पीएम मोदी इत्यस्मै, प्रचण्डवृष्ट्या प्रेरितजलप्रलयस्य विषये विस्तरेण उक्तवान् तथा च राज्येन क्रियमाणानां राहतपरिपाटानां विषये अपि अवगतवान्।

"माननीयप्रधानमन्त्री श्री @narendramodi जी इत्ययं किञ्चित्कालपूर्वं मां आहूय असमस्य जलप्रलयस्य स्थितिं जिज्ञासाम् अकरोत्। अहं तस्मै व्याख्यातवान् यत् अरुणाचलप्रदेशे अपि च अस्माकं भागे च प्रचण्डवृष्ट्या अस्मिन् वर्षे असमदेशे जलप्रलयस्य द्वितीया तरङ्गः भवति upper Assam districts.राज्यसर्वकारेण कृतानां राहतपरिहारानाम् विषये अपि अहं तस्मै अवगतवान्" इति सरमा सोमवासरे, जूनमासस्य प्रथमे दिने X इत्यत्र प्रकाशितेन पोस्ट् मध्ये अवदत्।

अस्मिन् संकटघण्टे भारतसर्वकारेण पूर्णसहकार्यस्य आश्वासनं दत्तवान् इति सः अपि अवदत् ।