सिद्धार्थनगर (उत्तरप्रदेश), विभिन्नप्राथमिकविद्यालयेषु प्रतिनियुक्ताः अष्टाः शिक्षकाः कथितरूपेण नकलीदस्तावेजानां उपयोगं कृत्वा पदस्थापनं सुरक्षितवन्तः इति शुक्रवासरे एकः अधिकारी अवदत्।

जिला के बेसिक शिक्षा अधिकारी (बीएसए) देवेन्द्र कुमार पाण्डेय ने कहा, "किछु मासों पहले रंजना कुमारी, अंकिता त्रिपाठी, बृजेश चौहान, रेणु देवी, भूपेश कुमार प्रजापति, बलराम त्रिपाठी, भूपेन्द्र कुमार प्रजापति, राजेश चौहान नाम से आठ व्यक्तिओं को प्रतिनियुक्त किया गया।" भनवापुरखण्डस्य विभिन्नेषु प्राथमिकविद्यालयेषु शिक्षकत्वेन।"

पाण्डेयः अवदत् यत् तेषां कृते बीएसए इत्यस्य जालीहस्ताक्षराणि युक्तानि नकलीप्रमाणपत्राणि प्रस्तूय खण्डशिक्षापदाधिकारिणः (बीईओ) कार्यालयात् प्रतिनियुक्तिः प्राप्ता आसीत्।

प्रतिनियुक्तेः अनन्तरं ते प्राथमिकविद्यालयेषु शिक्षकरूपेण कार्यं कर्तुं आरब्धवन्तः इति सः अवदत्।

यत्र विगतदिनात् अभियुक्ताः पलायिताः सन्ति, तत्र दस्तावेजानां सत्यापनं विना तान् प्रतिनियुक्तवान् बीईओ बिन्देश्वरी मिश्रः अपि अन्वेषणस्य अधीनः अभवत्।

"अस्य विषये वयं पुलिसशिकायतां अपि दास्यामः। मया बीएलओविरुद्धं कार्यवाही कर्तुं मूलभूतशिक्षाविभागाय अपि लिखितम्" इति बीएसए अवदत्।