मुम्बई, रियल्टी फर्म अश्विन शेठ ग्रुप् इत्यनेन मंगलवासरे स्वव्यापारस्य विस्तारार्थं प्रायः ५,००० कोटिरूप्यकाणां निवेशस्य घोषणा कृता, आगामिषु १८-२४ मासेषु प्रथमं सार्वजनिकं अंकं प्रारभ्यते।

मुम्बई-नगरस्य कम्पनीयाः कथनमस्ति यत् गतवित्तवर्षे प्रायः १५०० कोटिरूप्यकाणां विक्रयबुकिंग् प्राप्तवती, यत् २०२२-२३ वित्तवर्षात् ३ गुणाधिकम् अस्ति।

कम्पनीयाः सीएमडी अश्विन् शेथः अत्र पत्रकारैः उक्तवान् यत्, वयं वर्तमान २०२४-२५ वित्तवर्षे अस्माकं विक्रयबुकिंग् दुगुणं कृत्वा ३००० कोटिरूप्यकाणि यावत् लक्ष्यं कुर्मः।

सः अवदत् यत् कम्पनी मुम्बई महानगरक्षेत्रे (एमएमआर) स्वस्य व्यापारविभागस्य विस्तारं कर्तुं योजनां करोति तथा च बेङ्गलूरु, दिल्ली-एनसीआर इत्यत्र आक्रमणं कुर्वती अस्ति। हैदराबाद-चेन्नै-गोवा-नगरयोः प्रवेशाय अपि अन्वेषणं कुर्वन् अस्ति ।

शेथः अवदत् यत् आगामिषु १८–२४ मासेषु प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO) आरम्भस्य योजना अस्ति ।

अश्विन शेठसमूहः गोदाम इत्यादिषु अन्येषु खण्डेषु अपि प्रवेशं करिष्यति।

"भारतस्य अचलसम्पत्बाजारः दीर्घकालं यावत् आर्थिकवृद्धेः प्रमुखः चालकः अस्ति, देशस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददाति। यतः मुम्बई विलासिताबाजारस्य अग्रणीः अस्ति तथा च अचलसम्पत्-उद्योगः सकारात्मकगतिम् अनुभवति, अतः अस्माभिः निर्णयः कृतः यत् अस्माकं कृते एषः एव सम्यक् समयः अस्ति यत् अस्माकं कृते next level" इति शेठः अवदत्।

अश्विनशेठसमूहस्य मुख्यविक्रयविपणनपदाधिकारी भाविकभण्डारी उक्तवान् यत्, "वयं पान एमएमआरक्षेत्रे आक्रामकरूपेण विस्तारं कुर्मः, शीघ्रमेव काण्डिवली, बोरिवाली, सेवरी, जुहू, ७ रास्ता, मरीन ड्राइव्, नेपियन सी रोड् इत्यत्र परियोजनाः प्रारभिष्यामः , गोरेगांव, ठाणे, मुलुण्ड्, मजागांव च।"

भण्डारी इत्यनेन उक्तं यत् कम्पनी व्यापारविस्तारार्थं नगरेषु भूमिं प्राप्नोति।

अधिग्रहणं भूमिस्वामिभिः सह साक्षात् तथा संयुक्तविकाससमझौताः (JDAs) अपि अस्ति ।

सः अवदत् यत् कम्पनी आवासीय, वाणिज्यिक, टाउनशिप्, विला, खुदरा, मिश्रण-उपयोगः, फार्म-हाउस्, सहकार्यस्थानानि, द्वितीयगृहाणि, गोदामानि च इत्येतयोः मध्ये अपि स्वस्य उत्पादविभागस्य विस्तारं कुर्वती अस्ति।

१९८६ तमे वर्षे स्थापितेन अश्विन् शेठसमूहेन भारते दुबई-देशे च ८० तः अधिकाः विलासिताः परियोजनाः विकसिताः सन्ति ।