सारण, बिहारस्य सारणमण्डले शोभायात्रायां सोमवासरे अशोकचक्रस्य स्थाने 'अर्धचन्द्रतारकं' सहितं भारतस्य राष्ट्रध्वजं वहन्तः इति कथितस्य आरोपेण पुलिसेन द्वौ व्यक्तिः निरुद्धौ इति अधिकारिणः अवदन्।

तत्क्षणमेव पुलिसैः ध्वजः जप्तः, प्रकरणसम्बद्धौ द्वौ व्यक्तिः निरुद्धौ इति पुलिसैः उक्तम्।

सारणपुलिसद्वारा जारीकृते वक्तव्ये उक्तं यत्, "मिलाद-उन्-नबी शोभायात्रायाः समये एकस्मिन् वाहनस्य उपरि उत्थापितं अशोकचक्रस्य स्थाने अर्धचन्द्रं ताराचिह्नं च युक्तं तिरङ्गं दर्शयति इति सामाजिकमाध्यमेषु एकः भिडियो वायरल् अभवत्।

पुलिसेन उक्तं यत् सोमवासरे कोपाबाजारक्षेत्रे एषा घटना अभवत्, येन ते भारतस्य ध्वजसंहितायां उल्लङ्घनस्य अन्वेषणं प्रारब्धवन्तः।

"ध्वजः तत्क्षणमेव जप्तः...अन्ये सर्वे अभियुक्ताः शीघ्रमेव गृहीताः भविष्यन्ति" इति वक्तव्ये उक्तम्।

यदि कोऽपि सामाजिकमाध्यमेषु एतादृशं विडियो साझां कुर्वन् दृश्यते तर्हि तेषां विरुद्धं कठोरकार्यवाही भविष्यति इति अपि पुलिसैः जनान् चेतवति।