नोएडा, अवैध 'वीआईपी संस्कृति' इत्यस्य जाँचार्थं पखवाडदीर्घस्य यातायात-अभियानस्य कालस्य मध्ये सम्पूर्णे नोएडा-नगरे, ग्रेटर-नोएडा-नगरे च ५,४०० तः अधिकेभ्यः वाहनचालकेभ्यः चालान् जारीकृतम् इति अधिकारिणः मंगलवासरे अवदन्।

यातायातप्रबन्धनसुधारार्थं वर्धमानसडकदुर्घटनानां निवारणार्थं च समन्विते प्रयासे गौतमबुद्धनगरपुलिसआयुक्तालयेन ११ जूनतः २५ जूनपर्यन्तं विशेषप्रवर्तनअभियानं कृतम्।

एषा उपक्रमः पुलिस आयुक्त लक्ष्मीसिंहस्य निर्देशानुसारं कृता आसीत् तथा च वाहनेषु लाल-नील-बीकनस्य, हूटर/सायरनस्य, पुलिस-रङ्गस्य च अनधिकृतप्रयोगः इत्यादीनां यातायात-उल्लङ्घनानां निवारणे केन्द्रितः इति डीसीपी (यातायात) अनिलकुमार यादवः अवदत्।

तदतिरिक्तं जाति-समुदाय-सूचकाः अनुचितरूपेण प्रदर्शयन्तः वाहनाः, तथैव अनुबन्धितवाहनानि विहाय ‘यूपी-सर्वकारः’, ‘भारतसर्वकारः’ इति मिथ्यारूपेण चिह्नितानां वाहनानां लक्ष्यं कृतवान् इति सः अवदत्।

अस्मिन् काले यातायातपुलिसः व्यापकप्रवर्तनकार्याणि कृतवती । हूटर, सायरन, लाल/नीलबीकन इत्यादीनां अनधिकृतप्रयोगस्य कृते कुलम् १,६०४ उल्लङ्घनानि अभिलेखितानि इति पुलिसेन उक्तम्।

वाहनेषु पुलिसवर्णानां (नीलवर्णस्य (नीलवर्णस्य) दुरुपयोगस्य ३७१ प्रकरणाः अभवन् । अपि च, जाति-समुदाय-सूचकाः, अनधिकृत-सरकारी-चिह्नानि च प्रदर्शयन्तः ३४३० वाहनानि प्राप्तानि इति उक्तम् ।

कुलम् अस्य अभियानस्य परिणामेण विभिन्नयानापराधानां विरुद्धं ५,४०५ प्रवर्तनकार्याणि अभवन् इति पुलिसैः उक्तम्।

मार्गेषु अनुशासनं सुनिश्चित्य यात्रिकाणां सुरक्षां सुनिश्चित्य भविष्ये अपि एतादृशाः अभियानाः क्रियन्ते इति डीसीपी यादवः अवदत्।

यादवः अपि अवदत् यत्, "पुलिसः नागरिकेभ्यः यातायातनियमानां पालनम् अपि आह्वानं करोति।"