न्यूयॉर्क, सम्पूर्णे अमेरिकादेशे द्विपक्षीयविधायकाः अत्रत्याः हिन्दुमन्दिरस्य तोड़फोड़स्य दृढतया निन्दां कृतवन्तः, अस्य घटनायाः अन्वेषणस्य आह्वानं च कृतवन्तः, अमेरिकादेशः सर्वविधद्वेषस्य विरुद्धं एकत्र स्थातव्यः इति प्रतिपादितवन्तः।

न्यूयॉर्क-नगरस्य मेलविल्-नगरस्य बीएपीएस-स्वामीनारायण-मन्दिरस्य बहिः सोमवासरे मार्गे, चिह्नानि च अपशब्दैः सिञ्चितानि इति ऑनलाइन-साझाकृतानां दृश्यानां अनुसारम्। बीएपीएस जनकार्यालयेन एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत् मन्दिरस्य अपवित्रीकरणेन सः अतीव दुःखितः अस्ति, एतत् “हिन्दुनां विरुद्धं द्वेषं प्रेरयितुं उद्दिश्य कृतं कार्यम्” इति उक्तवान्

"अद्य शान्तिं, सम्मानं, एकतां च प्रवर्धयितुं स्थानीयाः, राज्याः, संघीयनेतारः एकत्रिताः। अस्माकं विश्वासेन मार्गदर्शिताः वयं द्वेषस्य विरुद्धं करुणायाः एकतायाः च सह एकीकृताः तिष्ठामः" इति तत्र उक्तम्।मेलविल् सफोक् काउण्टी इत्यत्र, लाङ्गद्वीपे स्थितः अस्ति तथा च १६,००० सीटयुक्तस्य नासाउ वेटरन्स् मेमोरियल कोलिजियमतः प्रायः २८ किलोमीटर् दूरे अस्ति यत्र प्रधानमन्त्री नरेन्द्र मोदी २२ सितम्बर् दिनाङ्के एकं मेगा सामुदायिकं कार्यक्रमं सम्बोधयितुं निश्चितः अस्ति।

दलपङ्क्तौ अमेरिकीविधायकाः अस्य तोडफोडस्य दृढतया निन्दां कृतवन्तः, अपराधिनां उत्तरदायित्वं दातुं आह्वानं कृतवन्तः ।

इलिनोय-नगरस्य डेमोक्रेटिक-काङ्ग्रेस-सदस्यः राजा कृष्णमूर्तिः अवदत् यत् सः मन्दिरं लक्ष्यं कृत्वा विध्वंसस्य “घृणित-कर्मणा” आकृष्टः अस्ति । “यथा अस्माकं देशे राजनैतिकहिंसायाः, द्वैधकर्मणां च उदयः भवति, तथैव अस्माभिः अमेरिकनजनाः सर्वेषां द्वेषस्य विरुद्धं एकत्र स्थातव्यम्” इति सः अवदत् ।लोकतान्त्रिककाङ्ग्रेसस्य सदस्यः रो खन्ना अपि अस्य अपवित्रस्य कार्यस्य घोरनिन्दां कृतवान् । “पूजास्वतन्त्रता अस्माकं लोकतन्त्रस्य आधारशिला अस्ति । भयङ्करस्य, उत्पीडनस्य, हिंसायाः वा स्थानं नास्ति । अस्माकं उत्तरदायित्वस्य आवश्यकता वर्तते, पुनः एतत् न भवेत् इति सुनिश्चित्य च” इति सः अवदत्।

तोड़फोड़ं "सर्वथा" अस्वीकार्यं इति वदन् मिशिगननगरस्य अमेरिकीकाङ्ग्रेसस्य सदस्यः श्री थानेदारः मन्दिरं लक्ष्यं कृत्वा "तोडफोडस्य घृणितकार्यस्य दृढतया निन्दां करोति"

"एतादृशानां तोड़फोड़ानां, कट्टरता, द्वेषस्य च कार्याणां पूर्णतया अन्वेषणं करणीयम्। बीएपीएस-समुदायः उत्तराणि न्यायं च अर्हति" इति थानेदारः अवदत्।न्यूयॉर्कस्य तृतीयकाङ्ग्रेसमण्डलस्य प्रतिनिधित्वेन डेमोक्रेटिककाङ्ग्रेसस्य सदस्यः टॉम सुओजी इत्यनेन एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत् मन्दिरं लक्ष्यं कृत्वा तोड़फोड़स्य “घृणितकार्यैः” सः स्तब्धः अस्ति।

“अतिशयेन द्वेषः अस्ति!... राष्ट्रियनेतृणां प्रज्वलनात्मकवाक्पटुतायाः, अतिवादस्य, उत्तरदायित्वस्य च अभावात् च एतादृशाः विध्वंसस्य, कट्टरता, द्वेषस्य च कार्याणि दूरम् अतिशयेन भवन्ति। एतादृशाः कार्याणि अ-अमेरिकन सन्ति, अस्माकं राष्ट्रस्य मूलमूल्यानां विरोधं च कुर्वन्ति” इति सः अवदत्।

पेन्सिल्वेनिया-देशस्य प्रथम-काङ्ग्रेस-मण्डलस्य रिपब्लिकन-काङ्ग्रेस-सदस्यः ब्रायन-फिट्जपैट्रिकः अपि X-इत्यत्र गत्वा अवदत् यत् “पूजास्थानेषु आक्रमणानि अस्माकं मौलिकतममूल्यानां उपरि आक्रमणानि सन्ति” इति"एतत् सहितुं न शक्यते, न च सहते" इति सः अवदत् ।

“वयं अस्माकं हिन्दु-अमेरिकन-समुदायेन सह दृढतया तिष्ठामः, अपवादं विना सर्वेषु रूपेषु हिंसायाः, द्वेषस्य च निन्दां कुर्मः । पूर्ण अन्वेषणं करणीयम्, न्यायः च शीघ्रं सेवितव्यः यत् उत्तरदायीजनाः उत्तरदायी भवन्ति इति सुनिश्चितं भवति” इति फिट्जपैट्रिकः अजोडत्।

न्यूयॉर्कराज्यस्य विधानसभा सदस्या जेनिफर राजकुमारः मन्दिरस्य तोड़फोड़स्य निन्दां कृतवती यत् सा अवदत् यत् "आध्यात्मिकतायाः समावेशीत्वस्य च दीपः अस्ति यः समुदाये प्रियः अस्ति" इति“अहं आह्वानं करोमि यत् एतस्य अन्वेषणं द्वेषापराधरूपेण भवतु। आराधनास्वतन्त्रता अमेरिकन-मूल्यकं मौलिकं मूल्यं यस्य रक्षणं अस्माभिः कर्तव्यम्” इति सा अवदत् ।

ओहायो-सीनेट्-मध्ये राज्यस्य सिनेटरः निरज-अन्तानीः मन्दिरस्य आक्रमणस्य “सशक्ततम-पदैः” निन्दां कृतवान् । “अपराधिनः गृहीत्वा पूर्णतया न्यायस्य अभियोगः करणीयः । अस्माकं देशे हिन्दुभयस्य अपरं घृणितम् एषा घटना अस्ति। अस्य द्वेषस्य निवारणाय अस्माभिः मिलित्वा स्थातव्यम्” इति ।

एतस्य घटनायाः अनन्तरं अपराह्णे मन्दिरे प्रार्थनासभा आयोजिता। सुओज्जी, रिपब्लिकनकाङ्ग्रेसस्य सदस्यः निक लालोटा च तेषु अधिकारिषु आसन् ये घटनायाः अनन्तरं मन्दिरं गत्वा प्रार्थनासभां सम्बोधितवन्तः।मिशिगनस्य ४१ तमे सदनमण्डलस्य पूर्वराज्यप्रतिनिधिः पद्मकुप्पा अवदत् यत्, “बाङ्गलादेशे वा अत्र अमेरिकादेशे गृहे वा हिन्दुनां विरुद्धं द्वेषः वर्धमानः अस्ति। अहं प्रथमतः जानामि यत् एतत् कियत् विनाशकारी अस्ति” इति ।

जॉर्जिया-राज्यस्य सिनेट्-सदस्यः जोशुआ मेकून् इत्यनेन अस्य तोड़फोड़स्य वर्णनं “सर्वथा आक्रोशजनकं अस्वीकार्यं च” इति ।

हिन्दु अमेरिकन फाउण्डेशन इत्यनेन एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत् न्यायविभागेन होमलैण्ड् सुरक्षाविभागेन च मन्दिरस्य आक्रमणस्य “अनुसन्धानं करणीयम्” “हिन्दुसंस्थानां कृते हाले एव धमकानाम् अनन्तरं यतः अस्मिन् सप्ताहान्ते समीपस्थे नासाउ-मण्डले विशालः भारतीयसमुदायसमागमस्य योजना अस्ति“ये निर्वाचितनेतृणां प्रति द्वेषं प्रसारयितुं हिन्दुमन्दिरस्य उपरि आक्रमणं करिष्यन्ति तेषां निरपेक्षकायरता अवगन्तुं कठिनम्। हिन्दु-भारतीय-संस्थासु अद्यतन-धमकीनां अनन्तरं अयं आक्रमणः तस्य धमकी-परिदृश्यस्य सन्दर्भे अवश्यमेव द्रष्टव्यः” इति हिन्दु-अमेरिकन-प्रतिष्ठानस्य कार्यकारीनिदेशकः सुहाग-शुक्ला X-इत्यत्र एकस्मिन् पोस्ट्-मध्ये अवदत्

अत्रत्याः भारतस्य महावाणिज्यदूतावासः अपि मन्दिरस्य विध्वंसस्य घोरनिन्दां कृतवान्, मन्दिरस्य समुदायस्य सम्पर्कः अस्ति इति । “जघनकार्यस्य” अपराधिनां विरुद्धं शीघ्रं कार्यवाही कर्तुं अमेरिकी-कानून-प्रवर्तक-अधिकारिभ्यः एतत् विषयं उत्थापितवान् इति अपि तया उक्तम् ।

“न्यूयॉर्क-नगरस्य मेलविल्-नगरस्य बीएपीएस-स्वामीनारायण-मन्दिरस्य तोड़फोड़ः अस्वीकार्यः” इति भारतीयवाणिज्यदूतावासः X सोमवासरे प्रकाशितेन पोस्ट्-मध्ये अवदत् ।