मुम्बई, गुरुवासरे अमेरिकी-डॉलरस्य विरुद्धं ८३.५६ (अस्थायी) इति मूल्ये ५ पैसे न्यूनः इति दिवसस्य कृते निश्चयः अभवत्, यत् घरेलुबाजारेषु दुर्बलस्वरस्य, कच्चे तेलस्य मूल्येषु पुनरुत्थानस्य च भारः अभवत्।

विदेशीयव्यापारिणः अवदन् यत् आन्तरिकविपण्ये लाभबुकिंग् विषये किञ्चित् नकारात्मकपक्षपातेन रुप्यकस्य व्यापारः भवति, यस्य परिणामेण विदेशीयनिधिनिर्वाहः भवितुम् अर्हति।

अन्तरबैङ्कविदेशीयविनिमयविपण्ये स्थानीयैककं ८३.४९ इति मूल्ये उद्घाटितम्, परन्तु भूमिं त्यक्त्वा सत्रस्य कालखण्डे अमेरिकनमुद्रायाः विरुद्धं ८३.५९ इत्यस्य अन्तर्दिवसस्य न्यूनतमं स्तरं स्पृष्टवती

अन्ततः डॉलरस्य विरुद्धं ८३.५६ (अस्थायी) इति मूल्ये निवसति स्म, यत् पूर्वसमाप्तेः अपेक्षया ५ पैसा न्यूनम् आसीत् ।

बुधवासरे रुप्यकस्य मूल्यं रेन्ज-बाउण्ड्-रूपेण स्थित्वा अमेरिकी-डॉलरस्य विरुद्धं ८३.५१ इति मूल्ये २ पैस् न्यूनं भवति स्म ।

"कच्चे तेलस्य मूल्यस्य उन्नतिः अपि रुप्यकस्य उपरि भारं जनयितुं शक्नोति। तथापि मृदु अमेरिकी डॉलरः सकारात्मकाः एशियाई मुद्राः च न्यूनस्तरस्य रुप्यकस्य समर्थनं कर्तुं शक्नुवन्ति। व्यापारिणः अमेरिकातः महङ्गानि तथा साप्ताहिकबेरोजगारीदावानां आँकडानां संकेतान् गृह्णीयुः। USDINR स्पॉट् मूल्यं अपेक्षितम् अस्ति व्यापारः ८३.३५ तः ८३.८० रुप्यकपर्यन्तं भवति" इति अनुजचौधरी -- बीएनपी परिबासस्य शेरखानस्य शोधविश्लेषकः अवदत् ।

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य शक्तिं मापनं कुर्वन् डॉलरसूचकाङ्कः ०.१६ प्रतिशतं न्यूनः १०४.८७ इति मूल्ये व्यापारं कुर्वन् आसीत् ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.२४ प्रतिशतं अधिकं प्रतिबैरल् ८५.२८ अमेरिकीडॉलर् इत्येव भवति स्म ।

घरेलुइक्विटी-बाजारे ३०-शेयर-युक्तः बीएसई-सेन्सेक्सः २७.४३ अंकैः अथवा ०.०३ प्रतिशतं न्यूनतया ७९,८९७.३४ अंकैः दिवसस्य समाप्तिम् अकरोत् । व्यापकः एनएसई निफ्टी ८.५० अंकं अर्थात् ०.०३ प्रतिशतं न्यूनीकृत्य २४,३१५.९५ अंकं प्राप्तवान् ।

चौधरी अवदत् यत्, "मङ्गलवासरे अभिलेख-उच्चतमं स्तरं प्राप्त्वा घरेलु-सूचकाङ्काः द्वितीयं सत्रं यावत् पतन्ति स्म। तथापि एफआईआई-प्रवाहः, अमेरिकी-डॉलरस्य मृदुस्वरः च अस्य दुष्पक्षं न्यूनीकृतवान्।"

विदेशीयसंस्थागतनिवेशकाः (एफआईआई) बुधवासरे पूंजीबाजारेषु शुद्धक्रेतारः आसन्, यतः तेषां कृते ५८३.९६ कोटिरूप्यकाणां भागाः क्रीताः इति विनिमयदत्तांशैः उक्तम्।