टस्टिनपुलिसविभागेन ज्ञापितं यत् टस्टिननगरस्य एकस्मिन् आवासीयसमुदाये प्रायः ९:३६ वादने चोरीकार्यस्य आह्वानस्य प्रतिक्रियां दत्तवन्तः अधिकारिणः। (०४३६ जीएमटी) शनिवासरे। टस्टिन् लॉस एन्जल्सतः दक्षिणपूर्वदिशि प्रायः ५५ कि.मी दूरे ऑरेन्ज-मण्डले अस्ति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

"आगमनसमये अधिकारिणः ज्ञातवन्तः यत् पीडितः अमेरिकीगुप्तसेवायाः सदस्यः अस्ति तथा च तस्य पुटं बन्दुकस्य निशानेन चोरितम्। घटनायाः समये गोलीकाण्डेन सम्बद्धः एकः अधिकारी (एजेण्टः) अभवत्" इति प्रेसविज्ञप्तौ उक्तं, "शङ्कितः (संदिग्धः) न स्थापिताः आसन् तथा च अस्मिन् समये अज्ञातं यत् शङ्किताः (शङ्किताः) घटनायाः परिणामेण क्षतिग्रस्ताः अभवन् वा इति।"

पुलिसविभागेन उक्तं यत् यदा एतस्य घटनायाः अन्वेषणं क्रियते तदा अधिकारिणः क्षेत्रे पीडितायाः केचन वस्तूनि ज्ञातवन्तः।

अधिकारिणः अवदन् यत् २००४-२००६ तमस्य वर्षस्य रजतवर्णीयं इन्फिनिटी एफएक्स३५ अथवा तत्सदृशं वाहनं घटनास्थलात् निर्गच्छन् दृष्टम् अस्ति तथा च पुलिसविभागः विषयस्य पहिचाने जनसाहाय्यम् अन्विष्यति।

स्थानीयवार्तासंस्थाः अवदन् यत् एषा चोरी तस्मिन् एव रात्रौ अभवत् यदा बाइडेन् लॉस एन्जल्सनगरस्य मध्यभागे एकस्य गाला-धनसङ्ग्रहस्य कृते आसीत् यस्मिन् तस्य पुनर्निर्वाचन-अभियानस्य कृते प्रायः ३० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि संग्रहितानि आसन्