वाशिंगटन, अमेरिका भारतं पाकिस्तानं च वर्धनं परिहरितुं संवादद्वारा स्वस्य बकायामुद्दानां समाधानं कर्तुं प्रोत्साहयिष्यति तथा च "स्थितेः मध्ये न प्राप्स्यति" इति विदेशविभागस्य एकः शीर्षाधिकारी उक्तवान्।

रक्षामन्त्री राजनाथसिंहः गतसप्ताहे अवदत् यत् यदि आतङ्कवादिनः भारते शान्तिं बाधितुं प्रयतन्ते वा आतङ्कवादीकार्यं कुर्वन्ति तर्हि समुचितप्रतिक्रिया ख दीयते तथा च यदि ते पाकिस्तानदेशं प्रति पलायन्ते तर्हि भारतं तान् मारयितुं समीपस्थदेशे प्रविशति इति नवीदिल्लीनगरस्य उल्लेखं कृत्वा सीमापार-आतङ्कवादस्य निवारणार्थं आग्रही दृष्टिकोणः।

"अस्मिन् विषये वयं मीडिया-रिपोर्ट्-अनुसरणं कुर्वन्तः आस्मः। रेखांकित-आरोपाणां विषये अस्माकं टिप्पणी नास्ति" इति विदेशविभागस्य प्रवक्ता मथे मिलरः सोमवासरे अवदत् यदा भारतीय-सरकारी-एजेण्ट्-जनाः पाकिस्तान-देशस्य अन्तः हत्यां कृतवन्तः इति कथितानां मीडिया-रिपोर्ट्-विषये पृष्टः।

मिलरः अवदत् यत् अमेरिका “थिस्थितेः मध्ये” न गन्तुं गच्छति चेदपि “उभयपक्षं वर्धनं परिहरितुं संवादद्वारा समाधानं च अन्वेष्टुं प्रोत्साहयिष्यति” इति

राजनाथसिंहस्य टिप्पणीनां प्रतिक्रियारूपेण पाकिस्तानदेशः तस्य उत्तेजकवक्तव्यस्य आलोचनां कृत्वा स्वस्य सार्वभौमत्वस्य रक्षणार्थं स्वस्य अभिप्रायस्य क्षमतायाश्च दृढनिश्चयः इति उक्तवान्।

विदेशकार्यालयेन ६ एप्रिल दिनाङ्के विज्ञप्तौ उक्तं यत् पाकिस्तानेन क्षेत्रे शान्तिप्रति प्रतिबद्धता सर्वदा प्रदर्शिता परन्तु तस्य शान्तिकामना दुर्बोधनीया।

“इतिहासः पाकिस्तानस्य दृढसंकल्पस्य, स्वस्य रक्षणस्य, रक्षणस्य च क्षमतायाः प्रमाणं करोति” इति पाकिस्तानस्य विदेशकार्यालयेन निर्वाचनलाभार्थं द्वेषपूर्णवाक्पटुतायाः आश्रयं गृह्णन् भारतस्य शासनव्यवस्थायाः आलोचनां कुर्वन् विज्ञप्तौ उक्तम्।

भारतेन संविधानस्य अनुच्छेदः ३७ निरस्तः कृतः, ततः २०१९ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के राज्यस्य द्वयोः केन्द्रशासितप्रदेशयोः विभाजनं कृत्वा भारतेन जम्मू-कश्मीरस्य विशेषस्थितिः निरस्तः अभवत्

भारतस्य निर्णयेन पाकिस्तानस्य प्रबलप्रतिक्रियाः उत्पन्नाः, येन कूटनीतिकसम्बन्धानां अवनतिः, भारतीयदूतं च निष्कासितम् । भारतेन पाकिस्तानाय बहुवारं उक्तं यत् जम्मू-कश्मीर-देशः “सदा एव आसीत्, अस्ति, भविष्यति च” इति देशस्य अभिन्नः भागः एव अस्ति ।

भारतेन उक्तं यत् आतङ्क-वैर-हिंसा-रहित-वातावरणे पाकिस्तान-देशेन सह सामान्य-परिजन-सम्बन्धान् इच्छति।