एलुरु (आन्ध्रप्रदेश) [भारत], अमेरिका (अमेरिका) कनाडादेशयोः जलसंसाधनक्षेत्रस्य विशेषज्ञाः रविवासरे पोलावरमपरियोजनास्थलस्य निरीक्षणार्थं आन्ध्रप्रदेशस्य भ्रमणं कृतवन्तः।

शनिवासरे नवीदिल्लीनगरे केन्द्रीयजलसंसाधनविभागस्य अधिकारिभिः सह समागमं कृतवन्तः चत्वारः विशेषज्ञाः शनिवासरे रात्रौ राजामुण्ड्रीनगरं प्राप्तवन्तः इति तेलुगुदेशमपक्षस्य सूत्रेषु उक्तम्।

विशेषज्ञेषु अमेरिकादेशस्य डेविड् पी पौल्, गेन् फ्रांको डी सिक्को च, कनाडादेशस्य रिचर्ड् डैनेल्लि, शीन् हिन्च् बर्गर च सन्ति ।

विशेषज्ञाः रविवासरे पोलावरम्-नगरं प्राप्तवन्तः, अधिकारिभिः सह मिलित्वा परियोजनास्थलस्य निरीक्षणं कृतवन्तः, यत्र डायफ्राम-भित्तिः, द्वौ कोफरडैम्, गाइड-बण्ड् च सन्ति

जलसंसाधनविषये एते विशेषज्ञाः परियोजनास्थले जुलाईमासस्य ३ दिनाङ्कपर्यन्तं तिष्ठन्ति येन वर्तमानस्थितेः, पोलावरमस्य च प्रचलितकार्यस्य च परियोजनायाः परिकल्पनायाः विस्तृतः अध्ययनः भवति।

पोलावरमस्य भ्रमणं सम्पन्नं कृत्वा एते विशेषज्ञाः पुनः केन्द्रीयजलसंसाधनविभागस्य अधिकारिभिः निर्माणसङ्गठनानां प्रतिनिधिभिः सह समीक्षासमागमं करिष्यन्ति।

राज्यसर्वकारेण जलसम्पदां विषये एतेषां विदेशीयविशेषज्ञानाम् सहायतां गृहीतवती यतः प्रचलितस्थितिः एतादृशी अस्ति यत् पूर्वसर्वकारस्य दोषपूर्णनिर्णयानां कारणेन विगतपञ्चवर्षेषु परियोजनायाः वास्तविकहानिः मूल्याङ्कनं कर्तुं न शक्यते स्म

ततः पूर्वं शुक्रवासरे आन्ध्रप्रदेशस्य मुख्यमन्त्री नाराचन्द्रबाबुनायडुः विधानसभायां पोलावरमपरियोजनायाः विषये श्वेतपत्रं प्रकाशितवान्।

सः अपि अवदत् यत् पोलावरं केन्द्रसर्वकारस्य परियोजना अस्ति।

सः अपि अवदत् यत् पोलावरम-परियोजनायाः ७२ प्रतिशतं भागं टीडीपी-शासनकाले सम्पन्नम्, सर्वाणि लम्बितकार्यं समाप्तम्।

पोलावराम परियोजना आन्ध्रप्रदेशस्य एलुरुमण्डले पूर्वगोदावरीमण्डले च गोदावरीनद्याः निर्माणाधीना बहुउद्देश्यसिंचनपरियोजना अस्ति । भारतस्य केन्द्रसर्वकारेण अस्याः परियोजनायाः राष्ट्रियपरियोजनायाः दर्जा प्राप्ता अस्ति ।

षोडशवीं आन्ध्रप्रदेशस्य विधानसभायाः आरम्भः जूनमासस्य २१ दिनाङ्के अभवत्, ततः नायडु इत्यनेन सह नारा लोकेशः, नन्दमुरी बालकृष्णः च सदस्यत्वेन शपथग्रहणं कृतम् ।

नायडुः २०२१ तमस्य वर्षस्य नवम्बरमासे प्रतिज्ञां कृतवान् आसीत् यत् सः मुख्यमन्त्री भूत्वा एव विधानसभां प्रति आगमिष्यामि इति ।

टीडीपी-सुप्रीमो स्वस्य मन्त्रिपरिषदः सह जूनमासस्य १२ दिनाङ्के आन्ध्रस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान् आसीत् ।

तस्य दलेन आन्ध्रप्रदेशस्य विधानसभानिर्वाचनं तथा च लोकसभानिर्वाचनं भाजपा-जनसेना-पक्षेण सह साझेदारी कृत्वा युद्धं कृतम् आसीत् ।

टीडीपी-भाजपा-जनसेना-पक्षस्य गठबन्धनस्य विधानसभायां संसदनिर्वाचने च भूस्खलितविजयं पञ्जीकृतम्।

आन्ध्रप्रदेशस्य विधानसभायां टीडीपी-पक्षस्य १३५ विधायकाः, जनसेनापक्षस्य २१, भाजपा-पक्षस्य अष्टौ विधायकाः सन्ति । विपक्षस्य वाईएसआर काङ्ग्रेसपक्षस्य ११ विधायकाः सन्ति ।