मुम्बई, अत्रत्यः न्यायालयेन उत्तराखण्डस्य एकस्य पुरुषस्य पूर्वानुमानात्मकं जमानत-अनुरोधं बुधवासरे अङ्गीकृतम्, यस्य आरोपः अस्ति यत् सः अभिनेता अमिताभबच्चनस्य अश्लील-डीपफेक-वीडियो सोशल मीडिया-मध्ये अपलोड् कृतवान्।

ऋषिकेश-नगरे आयुर्वेद-औषध-संस्थां चालयितुं अभिजीत-पाटिल्-महोदयस्य गिरफ्तारी-पूर्वं जमानत-याचना सत्र-न्यायाधीशः वी एम पाठाडे इत्यनेन अङ्गीकृता। विस्तृतः आदेशः अद्यापि न उपलब्धः आसीत् ।

कथितं यत् आरोपी यौनस्वास्थ्यसम्बद्धानां उत्पादानाम् प्रचारार्थं बच्चनस्य अश्लील-डीपफेक्-वीडियो-निर्माणं कृत्वा सामाजिक-माध्यमेषु स्थापितवान्।

अत्र तस्य विरुद्धं प्रकरणं पञ्जीकृत्य पाटिल् पूर्वानुमानात्मकं जमानत-आवेदनं कृतवान् ।

तस्य विरुद्धं आरोपाः "निराधाराः, मिथ्याः, कल्पिताः च" आसन्, सः किमपि अपराधं न कृतवान् इति सः अवदत् ।

तस्य याचनां विरोधं कृत्वा पुलिसैः उक्तं यत् साइबर-अपराधिनः प्रसिद्धानां अभिनेतानां च परिचयं चोरयित्वा नकली-अश्लील-वीडियो निर्माय अपि सहजतया जमानतम् प्राप्नुयुः इति चिन्तयन्ति। एतेन तेषां साहसं भवति स्म इति अभियोजनपक्षः न्यायालयं ज्ञापयति स्म।

यदि अभियुक्ताः गिरफ्तारीतः रक्षणं प्राप्नुवन्ति तर्हि अन्वेषणं बाधितं भविष्यति इति विशेषलोकअभियोजकः इकबाल सोलकरः अवदत्।

अश्लीलभिडियोभिः बच्चनस्य प्रतिबिम्बं विश्वव्यापीरूपेण क्षतिग्रस्तं कृतम् इति अभियोजनपक्षः दावान् अकरोत्।

ततः न्यायाधीशः पाटिलस्य याचनाम् अङ्गीकृतवान् ।

बच्चनस्य कानूनीदलेन मे ४ दिनाङ्के मुम्बई-साइबर-पुलिस-समीपे शिकायतां दाखिला आसीत्, यतः सः अनेके गभीर-विडियो-दृश्यानि दृष्टवान् येषु सः पाटिलस्य कम्पनीयाः उत्पादानाम् प्रचारं अश्लीलभाषायाः उपयोगेन करोति इति दृश्यते स्म