नवीदिल्ली, केन्द्रीयसहकारमन्त्री अमितशाहः शनिवासरे वर्तमानवित्तवर्षे नैनो-उर्वरकक्रयणार्थं कृषकाणां कृते ५० प्रतिशतं सहायतां प्रदातुं केन्द्रीययोजनां प्रारभयिष्यति।

आधिकारिकवक्तव्ये उक्तं यत् एजीआर-२ योजनायाः अनावरणं गुजरातस्य गान्धीनगरे ६ जुलै दिनाङ्के १०२ तमे अन्तर्राष्ट्रीयसहकारीदिवसस्य स्मरणार्थं सम्मेलने भविष्यति तथा च केन्द्रीयसहकारमन्त्रालयस्य तृतीयस्थापनदिवसः भविष्यति।

आयोजनस्य कालखण्डे शाहः योजनायाः अन्तर्गतं त्रीणि कृषकाणां कृते भुगतानं करिष्यति तथा च राष्ट्रिय सहकारी जैविक लि.

मन्त्री बाणस्कान्त-पञ्चमहल-मण्डलेषु सहकारी-सम्बद्धेषु कार्यक्रमेषु अपि भागं गृह्णीयात् ।

सम्मेलनस्य अतिरिक्तं महत्त्वं गृह्णाति यतः संयुक्तराष्ट्रसङ्घस्य महासभायाः अद्यैव २०२५ वर्षं अन्तर्राष्ट्रीयसहकारवर्षत्वेन घोषितम्।

नैनो-उर्वरकस्य प्रचारार्थं १०० दिवसीयस्य कार्ययोजनायाः भागरूपेण ४१३ जिल्हेषु नैनो डीएपी (तरलस्य) १,२७० प्रदर्शनं कर्तुं, १०० जिल्हेषु नैनो यूरिया प्लस् (तरलस्य) २०० परीक्षणं कर्तुं च सर्वकारस्य लक्ष्यम् अस्ति

एषा उपक्रमः स्थायिकृषिप्रथानां प्रवर्धनं करिष्यति तथा च कृषिक्षेत्रे रासायनिक उर्वरकस्य उपयोगं न्यूनीकरिष्यति इति अपेक्षा अस्ति।