नवीदिल्ली, अमरा राजा एडवांस्ड सेल् टेक्नोलॉजीज प्राइवेट् लिमिटेड् इत्यनेन सोमवासरे उक्तं यत् तेषां कृते जीआईबी एनर्जीएक्स स्लोवाकिया एस.आर.ओ., इत्यनेन सह लिथियम-आयन सेल्स् प्रौद्योगिक्याः कृते अनुज्ञापत्रसम्झौते हस्ताक्षरं कृतम् अस्ति।

सम्झौतेः भागरूपेण गोशन हाई-टेक् को लिमिटेड इत्यस्य सहायककम्पनी जीआईबी एनर्जीएक्स अमरा राजा ऊर्जा इत्यस्य पूर्णस्वामित्वयुक्तायाः शाखायाः अमरा राजा एडवांस्ड सेल् टेक्नोलॉजीज (ARACT) इत्यस्मै लिथियम-आयनकोशिकानां कृते गोशनस्य 'एलएफपी प्रौद्योगिकी' अनुज्ञापत्रं दास्यति & Mobility Ltd (ARE&M) इति कम्पनी विज्ञप्तौ उक्तवती।

"एतत् व्यापकं सम्झौता अमरा राजा बेलनाकार-प्रिज्मीय-रूपकारकयोः विश्वस्तरीय-एलएफपी-कोशिकानां निर्माणं कर्तुं समर्थयति" इति तत्र उक्तम् ।

अनुज्ञापत्रस्य व्याप्तिः सेलप्रौद्योगिकी IP -पर्यन्तं प्रवेशं प्रदाति, नवीनतमपीढीप्रक्रियाप्रौद्योगिकीनां अनुरूपं गीगाफैक्टरीसुविधानां स्थापनायां समर्थनं, महत्त्वपूर्णबैटरीसामग्रीणां कृते Gotion इत्यस्य वैश्विकआपूर्तिशृङ्खलाजालेन सह एकीकरणं, समाधाननियोजनाय ग्राहकानाम् तकनीकीसमर्थनं च प्रदाति इति वक्तव्ये उक्तम्।

एआरई एण्ड एम अध्यक्षः प्रबन्धनिदेशकः च जयदेवगल्ला अवदत् यत्, "अस्माकं दृढं विश्वासः अस्ति यत् भारतं द्रुततरं वर्धमानेषु ईवी-बाजारेषु अन्यतमं भविष्यति तथा च ऊर्जा-गतिशीलता-अन्तरिक्षे अस्माकं त्रयः दशकानां विशेषज्ञतायाः सह मिलित्वा गोशनस्य वैश्विकरूपेण सिद्धा प्रौद्योगिकी विजयी संयोजनं भविष्यति .

जीआईबी एनर्जीएक्सस्य अध्यक्षः गोशन हाईटेक् सह निदेशकः च स्टीवेन् कै इत्यनेन उक्तं यत् अमरा राजा इत्यनेन सह साझेदारी भारतीयग्राहकानाम् ऊर्जासंक्रमणयात्रायां महत्त्वपूर्णं लाभं भवितुमर्हति।

"भारतः महत्त्वपूर्णवृद्धिक्षमतायुक्तः रोमाञ्चकारी विपण्यः अस्ति, अमराराजस्य निगममूल्यानां, ऊर्जाभण्डारणउत्पादैः सह भारतीयविपण्ये सफलतायाः, वर्षेभ्यः तेषां निर्मितस्य दृढग्राहकसम्बन्धस्य च वयं गभीरं प्रशंसां कुर्मः" इति सः अजोडत्।

गोशन इत्यनेन वर्षेषु स्वस्य उत्पादप्रौद्योगिक्या, गीगाफैक्टरीनिर्माणविशेषज्ञतायाः च सह सशक्तं प्रतिस्पर्धात्मकं स्थानं निर्मितम् अस्ति तथा च सम्पूर्णे नवीन ऊर्जामूल्यशृङ्खलायां अभिनवसमाधानं निरन्तरं प्रदाति इति कैः अवदत्।

अमरा राजा, गोशन च स्लोवाकियादेशस्य उदयमानस्य लिथियमबैटरीप्रौद्योगिकीकम्पन्योः इनोबैट् इत्यस्य भागधारकाः बोर्डसदस्याः च सन्ति, ये विद्युत्विमाननम् इत्यादीनां उन्नतानां अनुप्रयोगानाम् निवारणं कुर्वन्ति तथा च बैटरीमूल्यशृङ्खलायाः सुदृढं 'क्रेड्ल् टु क्रेडल्' पारिस्थितिकीतन्त्रं विकसितवन्तः इति वक्तव्ये उक्तम्।

GIB इति Gotion High-tech तथा InoBat इत्येतयोः संयुक्त उद्यमः अस्ति । अधुना एव देशे प्रथमस्य एलएफपी-बैटरी-गीगा-फैक्टरी-विकासाय स्लोवाकिया-सर्वकारेण सह निवेश-सम्झौते हस्ताक्षरं कृतम् अस्ति ।