गण्डर्बलमण्डलस्य मध्यकश्मीरबाल्टालबेस्शिबिरं प्रति गच्छन्तः यात्रीः शुक्रवासरे अपराह्णे श्रीनगरमण्डलं प्राप्तवन्तः।

श्रीनगरस्य बहिःस्थे ​​पन्थाचौके डीआइजी मध्यकश्मीररेन्ज, जिला विकास आयुक्त श्रीनगर तथा एसएसपी श्रीनगर द्वारा यात्रीओं का काफिला प्राप्त हुआ।

जिलाप्रशासनपदाधिकारिभिः यात्रीभ्यः पुष्पगुच्छं प्रदत्तम्। अद्य सायंकाले ते बाल्टाल-आधारशिबिरं प्राप्नुयुः।

यात्रीनां अन्यः काफिलः कुलगाम-अनन्तनाग-जिल्लाप्रशासनस्य अधिकारिभिः गुलदस्ताभिः सह स्वागतं कृतम् यदा ते नुनवान (पहलगाम) आधारशिबिरं प्रति गच्छन्ति स्म।

भगवतीनगरयात्रीनिवासात् प्रातःकाले कुलम् ४६०३ यात्रिकाः अनुरक्षितकाफिलद्वयेन प्रस्थिताः। ज एण्ड के एल-जी इत्यनेन स्तोत्रजापस्य मध्यं यात्रीनां काफिलानां पारम्परिकः ध्वजः कृतः।

तेषु १९३३ यात्रिकाः ११५ वाहनैः बाल्टालनगरं गच्छन्ति, २६७० जनाः ११६ वाहनैः पहलगामनगरं गच्छन्ति ।

वार्षिक अमरनाथयात्रा 29 जून दिनाङ्के आरभ्य ५२ दिवसानां अनन्तरं १९ अगस्त दिनाङ्के रक्षाबन्धन-श्रावणपूर्णिमा-उत्सवयोः संयोगेन समाप्तं भविष्यति।

अस्मिन् वर्षे यात्रीनां कृते प्रायः १२५ ‘लङ्गाराः’ (सामुदायिकपाकशालाः) निर्धारिताः सन्ति । एतेषु ४० श्रीनगर-बाल्टाल-गुहा-तीर्थ-अक्षे, शेषाः च काजीगुण्ड-पहलगम-गुहा-तीर्थ-अक्षे स्थापिताः सन्ति ।

एतेषु सामुदायिकपाकशालासु ७,००० तः अधिकाः सवादराः (स्वयंसेवकाः) यात्रीनां सेवां कुर्वन्ति ।

सेनायाः बाह्यवलयेन, सीएपीएफ-सङ्घस्य मध्य-अन्तः-वलयेन, पुलिसैः च प्रबन्धिता त्रिस्तरीय-सुरक्षा अस्मिन् वर्षे यात्रायाः सुरक्षां प्रदास्यति |.