जम्मू, वार्षिक अमरनाथयात्रा अस्मिन् मासे अन्ते आरभ्यमाणा अस्ति, अतः गुरुवासरे अधिकारिणः जम्मू रेलस्थानके सुरक्षाव्यवस्थायाः समीक्षां कृतवन्तः इति अधिकारिणः अवदन्।

रेलवे वरिष्ठपुलिस अधीक्षक शैलेन्दरसिंहस्य अध्यक्षता कृता यत्र सरकारीरेलपुलिसजम्मू इत्यादीनां सुरक्षासंस्थानां अधिकारिणः उपस्थिताः इति तेषां ज्ञातम्।

विगतचतुर्दिनेषु रेसी, कथुआ, डोडा जिल्हेषु चतुर्णां पृष्ठतः पृष्ठतः आतङ्कवादीनां आक्रमणानां अनन्तरं सम्पूर्णे जम्मूनगरे सुरक्षायाः उच्चसचेतना कृता अस्ति। आक्रमणेषु नव तीर्थयात्रिकाः सीआरपीएफ-जवानः च मृताः, सप्त सुरक्षाकर्मचारिणः अन्ये च अनेके घातिताः च अभवन् ।

कथुआनगरे सुरक्षाबलैः सह सङ्घर्षे पाकिस्तानी-आतङ्कवादिनौ शङ्कितौ अपि मृतौ, तेभ्यः च बहुमात्रायां शस्त्रं गोलाबारूदं च प्राप्तम्।

गुरुवासरे सभायां रेलस्थानके सुरक्षाव्यवस्थापनं अधिकं सुदृढं कर्तुं, तीर्थयात्रायाः समये कोऽपि अप्रियघटना न भवेत् इति सुनिश्चित्य उपायानां विषये चर्चा कृता इति अधिकारिणः अवदन्।

दक्षिणकश्मीरहिमालयस्य अमरनाथस्य ३,८८० मीटर् ऊर्ध्वं पवित्रगुहातीर्थं प्रति ५२ दिवसीययात्रा जूनमासस्य २९ दिनाङ्के युग्ममार्गात् आरभ्यते।देशस्य प्रथमः तीर्थयात्रिकाणां समूहः जम्मू आधारशिबिरात् उपत्यकायां प्रस्थास्यति क दिवसपूर्वम् ।

अधिकारिणः अवदन् यत् सभायां जम्मूनगरस्य रेलस्थानके संयुक्तपुलिसनियन्त्रणकक्षस्य स्थापनायाः निर्णयः कृतः।

एसएसपी रेलवे इत्यनेन सभां सम्बोधयन् रेलस्थानके नियोजितानाम् विभिन्नानां सुरक्षासंस्थानां सुरक्षाकर्मचारिणां मध्ये परस्परं संवादं, अन्तरफलकं च वर्धयितुं आवश्यकता वर्तते इति बोधितम्।

सिंहः अवदत् यत् एतेन सुरक्षाकर्मचारिणः संयुक्तरूपेण कस्यापि आतङ्कवादीकार्यस्य विफलतां कर्तुं, राष्ट्रविरोधितत्त्वैः छद्मरूपस्य किमपि कार्यं निवारयितुं च साहाय्यं करिष्यन्ति।