मुम्बई, बेन्चमार्क इक्विटी सूचकाङ्काः सेन्सेक्सः निफ्टी च बुधवासरे सपाटरूपेण समाप्ताः यतः तत्कालं ट्रिगरस्य अभावे लाभग्रहणस्य उद्भवस्य विषये सत्रस्य कालखण्डे नवीनजीवनस्य शिखरं प्राप्तवन्तः।

अस्थिरव्यापारे उपभोक्तृस्थायिवस्तूनाम्, पूंजीवस्तूनाम्, ऊर्जा-शेयरेषु च लाभ-बुकिंग्-करणेन बैंक-वित्तीय-स्टॉकेषु प्रबल-लाभं नकारितम् ।

पञ्चमस्य सत्रस्य कृते क्रमशः सङ्घटनं कृत्वा ३०-शेयरयुक्तः बीएसई सेन्सेक्सः ३६.४५ अंकैः अथवा ०.०५ प्रतिशतं यावत् वर्धमानः ७७,३३७.५९ इति नूतनसमाप्ति-उच्चस्थाने निवसति । दिने ५५०.४९ अंकाः अथवा ०.७१ प्रतिशतं उच्छ्रित्वा ७७,८५१.६३ इति नूतनजीवनस्य शिखरं प्राप्तवान् ।

एनएसई निफ्टी ४१.९० अंकाः अथवा ०.१८ प्रतिशतं न्यूनीकृत्य २३,५१६ इति क्रमेण समाप्तम् । दिनान्तरे १०६.१ अंकाः अथवा ०.४५ प्रतिशतं वर्धित्वा २३,६६४ इति नूतनं अभिलेखं प्राप्तवान् ।

३० सेन्सेक्सकम्पनीषु एक्सिसबैङ्कः, एचडीएफसीबैङ्कः, आईसीआईसीआईबैङ्कः, कोटकमहिन्द्राबैङ्कः, इन्डस्इण्ड्बैङ्कः, स्टेट्बैङ्क् आफ् इण्डिया, इन्फोसिस्, विप्रो, टेक् महिन्द्रा, एचसीएल टेक्नोलॉजीज च लाभं प्राप्तवन्तः

अपरपक्षे टाइटन्, मारुति, भारती एयरटेल्, लार्सेन् एण्ड् टौब्रो, एनटीपीसी, रिलायन्स् इण्डस्ट्रीज, बजाज फाइनेंस, पावर ग्रिड् च पश्चात्तापं कृतवन्तः ।

एशियायाः विपण्येषु सियोल्, टोक्यो, हाङ्गकाङ्ग-देशाः अधिकतया निवसन्ति स्म, शाङ्घाई-देशाः तु न्यूनतया समाप्ताः ।

मध्यसत्रसौदानां मध्ये यूरोपीयविपणयः न्यूनतया व्यापारं कुर्वन्ति स्म । अमेरिकीविपणयः मंगलवासरे सकारात्मकक्षेत्रे समाप्ताः।

विदेशीयसंस्थागतनिवेशकाः (एफआईआई) मंगलवासरे २५६९.४० कोटिरूप्यकाणां इक्विटी क्रीतवन्तः इति विनिमयदत्तांशैः उक्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.२२ प्रतिशतं न्यूनीकृत्य ८५.१४ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

बीएसई-बेन्चमार्क-सेन्सेक्स्-मूल्यं मंगलवासरे ३०८.३७ अंकं अथवा ०.४० प्रतिशतं वर्धित्वा ७७,३०१.१४ इति स्तरं प्राप्तवान् । निफ्टी ९२.३० अंकैः अथवा ०.३९ प्रतिशतं अधिकं गत्वा २३,५५७.९० इति अभिलेखस्य समापनस्य उच्चतमं स्तरं प्राप्तवान् ।