पीडितायाः रेणुकास्वामी (३३) इत्यस्य शवपरीक्षायाः प्रतिवेदनानुसारं अभियुक्तानां यातनायाः कारणेन आघातस्य रक्तस्रावस्य च कारणेन मृत्युः अभवत्

परन्तु सूत्रेषु उक्तं यत् अभियुक्ताः शवपरीक्षायाः प्रतिवेदने हेरफेरं कर्तुं प्रयतन्ते येन दर्शनस्य विरुद्धं हत्यायाः आरोपः त्यक्तः भवति। मृत्योः परीक्षणं कृतवन्तः अधिकारिणः पुलिसं ज्ञापयन्ति यत् तेभ्यः एककोटिरूप्यकाणां प्रस्तावः कृतः यत् हृदयघातेन मृत्युः अभवत् इति दर्शयितुं।

चित्रदुर्गानगरस्य रेणुकास्वामी इत्यस्य हत्यायाः आरोपेण दर्शनः तस्य सहअभिनेता सहभागी च पवित्रगौडा इत्यादयः १४ जनाः गृहीताः सन्ति।

अन्वेषणेन ज्ञातं यत् रेणुकास्वामी दर्शनस्य बृहत् प्रशंसकः आसीत्, सः सामाजिकमाध्यमेषु पवित्रगौडां प्रति अपमानजनकसन्देशान् प्रेषितवान्। पीडिता अपहृत्य बेङ्गलूरुनगरम् आनीता, शालायां स्थापिता, निर्ममरूपेण यातनाः च कृता इति कथ्यते ।

रेणुकास्वामी मृत्योः पूर्वं निर्ममरूपेण यातनाम् अकरोत् इति अधुना शवपरीक्षाप्रतिवेदनेन प्रमाणितम्। तत्र उक्तं यत् पीडितायाः शरीरे १५ चोटचिह्नानि सन्ति, यत्र चत्वारि भङ्गाः सन्ति ।

शालायां लघुवाहनेन पीडितायाः शिरः भग्नः इति अपि प्रतिवेदने उक्तम्।

शिरः उदर वक्षःस्थले च क्षतिचिह्नानि आसन् ।

गृहीतानाम् एकः अभियुक्तः, यः पुलिस-अनुमोदकं कर्तुं सहमतः अस्ति, सः दावान् अकरोत् यत् दर्शनः रेणुकास्वामीं निजभागेषु पूर्णबलेन पादं पातयित्वा तस्य शिरः लघु-ट्रकस्य विरुद्धं भग्नवान् इति सूत्रेषु उक्तम्।

एकः अभियुक्तः क्रूरकर्म अपि अभिलेखितवान् इति अपि सूत्रेषु उक्तम्।