काबुल [अफगानिस्तान], अफगानिस्तानस्य हेल्माण्ड्-प्रान्तस्य ग्रेश्क्-काजाकी-जिल्हेषु प्रचण्डवृष्ट्या जलप्रलयस्य च कारणेन तेषां गृहाणि पतितानि नव जनाः मृताः इति खामा प्रेस-पत्रेण तालिबान्-नियुक्तानां लोका-अधिकारिणां उद्धृत्य ज्ञापितम्। हेल्मैन्-नगरस्य तालिबान्-नियुक्तः सूचना-संस्कृति-प्रमुखः एकस्मिन् वक्तव्ये अवदत् यत् एषा घटना प्रथमवारं गुरुवासरे रात्रौ अब्घोल्-क्षेत्रे o काजाकी-मण्डले अभवत् वक्तव्यस्य अनुसारं सप्तजनानाम् प्राणान् त्यक्त्वा घोरजलप्रलयस्य कारणेन एतानि गृहाणि ध्वस्तानि अभवन् एकस्य परिवारस्य सदस्याः, येषु एकः पुरुषः, चत्वारि महिलाः, द्वौ बालकौ च सन्ति इति खामाप्रेस् इति वृत्तान्तः। तालिबान्-नियुक्तानां अधिकारिणां मते फ्रीडा-रात्रौ गृहस्य छतस्य पतनस्य अनन्तरं एकस्याः महिलायाः प्राणाः गताः, एकः चिल् मृतः, अपरः च घातितः अभवत् अफगानिस्तानस्य अन्तिमेषु दिनेषु अफगानिस्तानस्य प्रचण्डवृष्टेः जलप्रलयस्य च मध्यं हेल्माण्ड्-नगरे मृत्योः सूचनाः प्राप्ताः, यया अफगानिस्तानस्य विभिन्नेषु प्रान्तेषु अनेकेषां जनानां प्राणाः गताः, भौतिकहानिः अभवत् तालिबान्-नेतृत्वेन आपदाप्रबन्धनमन्त्रालयस्य अनुसारं ७० जनानां प्राणाः गताः सन्ति । अस्मिन् सप्ताहे आरम्भे तालिबान्-नेतृत्वेन मन्त्रालयेन उक्तं यत् अद्यतनजलप्रलयेन २३५ गृहाणि मधुमक्खीभिः नष्टानि, ६०० पशवः च मृताः इति खामा प्रेस इत्यनेन ज्ञापितं तावत् अफगानिस्तानदेशे संयुक्तराष्ट्रसङ्घस्य कार्यालयेन उक्तं यत् ते प्रयत्नाः करिष्यन्ति जलप्रलय-प्रभावितानां जनानां कृते तेषां तत्काल-आवश्यकतानां सम्बोधनाय स्थायी-आवासं प्रदातुं शक्नुवन्ति।