काबुल [अफगानिस्तान], अफगानिस्तानदेशस्य प्राकृतिक आपदाप्रबन्धनराज्यमन्त्रालयेन तालिबान्-नेतृत्वेन पुष्टिः कृता यत् अद्यतनजलप्रलयेन मृतानां संख्या ६६ यावत् अभवत् इति अफगानिस्तान-नगरस्य खामा-प्रेस्-पत्रिकायाः ​​समाचारः। तालिबान्-नेतृत्वेन मन्त्रालयेन प्रकाशितस्य वक्तव्यस्य अनुसारं अद्यतनजलप्रलयेन ६६ जनाः मृताः, ३६ जनाः घातिताः च। तालिबान्-नेतृत्वेन मन्त्रालयेन उक्तं यत् अद्यतनजलप्रलयेन २३५ गृहाणि नष्टानि, ६०० पशवः च मृताः इति खाम-प्रेस्-पत्रिकायाः ​​समाचारः। अपि च, अफगानिस्तानदेशे संयुक्तराष्ट्रसङ्घस्य कार्यालयेन उक्तं यत् ते जलप्रलयप्रभावितानां जनानां तात्कालिकानाम् आवश्यकतानां पूर्तये स्थायी आवासं प्रदातुं प्रयत्नाः करिष्यन्ति। अफगानिस्तानदेशे अन्तिमेषु दिनेषु वर्षा-जलप्रलययोः कारणेन दर्जनशः जनानां प्राणाः गताः, मार्गाः क्षतिग्रस्ताः, गृहस्य छतम् अपि पतितम् इति खाम-प्रेस्-पत्रिकायाः ​​समाचारः। इदानीं संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयेन (OCHA) उक्तं यत् अफगानिस्तानदेशे अद्यतनजलप्रलयेन ३२ जनाः मृताः, अन्ये ४४ जनाः घातिताः च।