मन्त्रालयस्य प्रवक्ता अखुन्जादा अब्दुल सलाम जवादः स्थानीयमाध्यमसञ्चारमाध्यमेन एरियाना न्यूज इत्यस्मै अवदत् यत्, "अफगानिस्तानस्य निर्यातः आयातश्च फारसी-पञ्चाङ्गवर्षस्य १४०३ प्रथमत्रिमासे कुलम् प्रायः २.५७७ अरब अमेरिकी-डॉलर् अभवत्, यत्र निर्यातः ३०४ मिलियन-डॉलर्, आयातः २.२७३ अरब-डॉलर् च अभवत् शनिवारं।

अफगानिस्तानदेशः मुख्यतया पाकिस्तान, इरान्, संयुक्त अरब अमीरात, भारत, आस्ट्रिया, उज्बेकिस्तान, रूस च देशेभ्यः मालस्य निर्यातं करोति इति जवादस्य सूचना अस्ति इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

मुख्यनिर्यासेषु पिस्ता, पाइन-नट्, पिप्पली, दाडिम, द्राक्षा, किशमिश, खरबूज, तरबूज इत्यादीनि ताजानि शुष्कानि च फलानि आसन् अन्ये महत्त्वपूर्णाः निर्याताः कालीनम्, हस्तशिल्पं, औषधौषधीः च आसन् ।