प्रथमत्रिमासे 24-25 वित्तवर्षस्य सेवाखण्डः 80,500 कोटिरूप्यकात् अधिकं जीएमवीं कृत्वा प्रमुखः अस्ति यत् वित्तवर्षे 23-24 मध्ये तदनुरूपकालस्य 330 प्रतिशतं वृद्धिं प्रतिनिधियति।

सीपीएसई सहित केन्द्रीयमन्त्रालयानाम् क्रयणम् अस्मिन् अवधिमध्ये एकलक्षकोटिरूप्यकाणां माइलस्टोन् अतिक्रान्तवती यत्र अस्मिन् त्रैमासिके कोयला, रक्षा, पेट्रोलियम तथा गैसमन्त्रालयाः शीर्षक्रयणकर्तृत्वेन उद्भूताः। अस्मिन् १ लक्षकोटिरूप्यकाणां जीएमवी-मध्ये सीपीएसई-समूहस्य ९१,००० कोटिरूप्यकाणां अधिकं भागः आसीत् ।

“वित्तवर्षस्य प्रथमत्रिमासे २३-२४ मध्ये केन्द्रसर्वकारीयसंस्थाभिः क्रयणं ४२,५०० कोटिरूप्यकाणि अभवत् । अस्मिन् वित्तवर्षे तेषां क्रयणे पर्याप्तः उदयः अभवत् । प्रमुखप्रतिभागिनः इति नाम्ना केन्द्रीयसंस्थाः क्रयणसुधारं निरन्तरं चालयन्ति, राष्ट्रियविकासाय संसाधनविनियोगस्य अनुकूलनार्थं स्वप्रतिबद्धतां पुनः पुष्टयन्ति” इति जीएम-संस्थायाः मुख्यकार्यकारी प्रशांतकुमारसिंहः अवदत्

GeM इत्यनेन अधिका पारदर्शिता, भ्रष्टाचारस्य अवसराः न्यूनीकृताः, विपण्यक्षेत्रे लघुविक्रेतृणां सहभागिता वर्धिता, समयदक्षतायां महत्त्वपूर्णः सुधारः च अभवत् इति सः अजोडत्।

“जीईएम मञ्चे गृहीतस्य लेनदेनशुल्कस्य प्रायः ३३ तः ९६ प्रतिशतं यावत् एतत् न्यूनीकरणं अस्माकं विक्रेतृभ्यः बहु लाभं दास्यति, तेषां प्रस्तावाः विपण्यक्षेत्रे अधिकं प्रतिस्पर्धां कर्तुं शक्नुवन्ति” इति सिंहः अवदत्।

GeM इत्यनेन स्वस्य #Vocalforlocal outlet store marketplace इत्यस्य भागरूपेण “The Aabhar Collection” इति उपक्रमः अपि आरब्धः अस्ति । आभारसङ्ग्रहे १२० तः अधिकाः उत्तमाः हस्तनिर्मिताः च उपहारवस्तूनि, हैम्पर् च प्रदर्शिताः सन्ति, येषु एकजिल्ला एकउत्पादस्य (ओडीओपी) तथा भौगोलिकसूचका (जीआई) श्रेण्याः चयनितपदार्थाः सन्ति, येषां मूल्यं ५०० रुप्यकात् २५,००० रुप्यकपर्यन्तं भवति, येषां उपयोगः सर्वकारीयक्रेतारः करिष्यन्ति तेषां सर्वे आधिकारिकाः कार्यक्रमाः/ समारोहाः इत्यादयः।

२०१६ तमे वर्षे सुदृढस्य घरेलु-ई-क्रयण-परिदृश्यस्य निर्माणस्य महत्त्वाकांक्षी लक्ष्यं कृत्वा आरब्धं GeM इत्यनेन पूर्वं विखण्डितं प्रणालीं व्यापकं एक-विराम-समाधानं कृत्वा पुनः सूत्रितं यत् सर्वैः सर्वकारीयक्रेतृभिः व्यापकरूपेण उपयुज्यते तथा च विक्रेतृणां सेवायाश्च पैन इण्डिया-जालेन सेवा क्रियते प्रदातारः इति सिंहः अजोडत्,